पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ ऋग्वेद सभाध्ये चेङ्कट० [स्तेम अपि इन्द्राय चारदिक्षा गच्छतों बहनो मथिता आ भवति मजते । स. स्वम् इमम् नः स्तोमम् सेवनः भागच्छ इन्द्र प्र आगच्छेवि ॥ ८ } चहू न्यस्याकृ॑त॒मिन्द्र॑स्यास्ति॒ पस्य॑म् । केनो नु कुं श्रोम॑न॒ न शु॑ध्रुवे ज॒नुषः परि॑ वृत्र॒हा ॥ ९ ॥ [ अ६, अ ४, ६ ४९. मार्गेषु मानुकूल्यम् पव चित्रम् कर्म उहिदय कत् । ॐ इति॑ | नु । अ॒स्य॒ | अकृ॑तम् । इन्द्र॑स्य । अ॒स्ति॒ । यो॑स्य॑म् । कैतो॒ इति॑ । नु । क॒म् । श्रोम॑तेन । नँ । शुश्रुने | जुनुप॑ । परि॑ि । वृ॒न॒ऽहा ॥ ९ ॥ बेट० किम् नु खलु अस्य अमृतम् इन्द्रस्य भगति वीर्यम् । सर्वमेध करोति । ननु खलु श्रवणोन वीर्येण नथू जन्मनः प्रभृति श्रद्धा यद् इशः पूर्व फार सर्वेण एवं न कर्मणा श्रत इति ॥ ९ ॥ दु॑ म॒हीरट॑द्दा अस्य॒ तरि॑षु॒ कदु॑ वृ॒न॒मो अस्तु॑तम् । इन्द्रो विश्वा॑न् बेक॒ना अह॒शे उ॒त ऋत्वा॑ प॒णर॒भि ॥ १० ॥ फत् । ऋ॒ इति॑ । म॒हीः । अधृ॑ष्टाः । अ॒स्य॒ । तरि॑षः । कठ् । जु॒ इति॑ । च॒न॒ऽप्न । अस्तृ॑तम् । इन्द्र॑ । विश्वा॑न् । वेऽनन् । अहःहरोः | उ॒त | क । प॒णीन् । अ॒भि ॥ १० ॥ बेट० कानुअस्य इन्द्रस्य महान्ति बलानि भर्पणीयानि (?) अधर्पितानि शासन् । का बाल्लु इनघ्नः मेत्तथ्यम्, अस्तृतम्' भवति । [शन यास्क (६,२६) – “अॅक्नाटा. खलु कुसौदियो भ्वन्ति । द्विगुणकारिणो वा । द्विगुणदायिनो वा द्विगुणं कामयन्त इति या । 'दन्द्रो॒ विश्वा॑न् इन्द्रर सर्वान् येफनाटान् अर्द्धशः सूर्यटशो म इमान्यहानि पश्यन्ति न पराणी ते था। अभिभवति कर्मणा पणीच वणज" इति ॥ ३० ॥ 'इति षडाष्टके चतुर्थाध्याये एकोनपद्यशोवर्ग ॥ व॒यं च॑ ते॒ अपू॒र्व्येन्द्र॒ ब्रह्म॑णि वृत्रहन् । पुरु॒तमः॑मः पुरुहूत वज्जियो भू॒र्ति न न भ॑रा॒मासे ॥ ११ ॥ इ॒यम् ॥ घृ॒ । ते॒ । अङ्क॑या॑ ॥ इन्वं॑॑ । ब्रह्माणि । वृत्र॒हुन् । पु॒रु॒ऽतशा॑स । पुरु॒ऽहुत॒ । ब॒त्रै॒ऽव॒ । भूतिम् । न । प्र | मरामसि॒ ॥ ११ ॥ १. "ऋता मुको, ३ पविका मूको. ३. स्तोउ भूको. 2. ते वि; धर्म दधते . को ६ मत्रत मूको ७ नास्सि मूको. ८-८-नाति सूको,