पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३, मे ११ ] अष्टमं मण्डलम् २८१३ । पद्ध॒त्विया॑य॒ धाम्न॒ ऋक्व॑भिः श॒र नोनुमः । जेषा॑मेन्द्र॒ त्वर्या युजा ॥ ११ ॥ । ऋ॒त्विया॑य । धाने॑ । ऋच॑ऽभिः। शुर॒ । जो॒न॒म॒ः ॥ जेपा॑म । इ॒न्द्र॒ । त्वया॑ । य॒जा ॥ ११ ॥ ० सत्यम् एव तोमवाय धाम्ने कयाणाय तेजसे तुभ्यं मरुद्भिः सह शुर। स्तोनं कुर्मः | जयेम इन्द्र | त्वया सहायेन शत्रून् ॥ १३ ॥ अ॒स्मे रु॒द्गा मे॒हना पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोपा॑ः । यः शंस॑ते स्तुव॒ते धाये॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः ॥ १२ ॥ स्म इति॑ । रु॒दाः । मे॒हना॑ । पर्व॑तासः । वृत्र॒ऽहत्यै | भर॑ऽहूतौ । स॒जोषः । ३। शंस॑ते । स्तुव॒ते । धायि॑ । य॒नः । इन्द्र॑ऽज्येष्ठाः । अ॒स्मान् । अव॒न्तु । दे॒वाः ॥ १२ ॥ इट० "देवाः ये भस्मान् रुद्राः मेहनेन सेचनेन युक्ताः मेघाः शत्रुहननसाधने सङ्क्रामे सङ्गता, बसते सुनते च प्रदामाष निहितः वेगवानू पर्जन्यः, ते इसे इन्द्रज्येष्ठाः देवाः रक्षन्तु | पुनः अस्मान् इति पूरणम् ॥ १२ ॥ 'इति पष्ठाष्टके चतुर्थाध्यामे त्रिचत्वारिंशो वर्गः ॥ [ ६४ ] "प्रगाथ: काण्व ऋषिः । इन्द्रो देवता गायत्री छन्दः। उत्॒ त्वा॑ मन्दन्तु स्तोमः कृणुष्व राधॊ अद्र॑वः । अव॑ ब्रह्म॒द्विषो॑ जहि ॥ १ ॥ उदा । म॒न्द॒न्तु । स्तोमो॑ः । कृ॒णुष्व । राष॑ः । अ॒ऽव॒ः । अर्थ । ब्र॒ह्मऽद्विप॑ः । ज॒हि॒ि ॥ १ ॥ ० त्वाम् उत् माइयन्तु स्वोमाः । कुरु सम्म चद्भिन्! । राक्षसान् ॥१॥ १. प हो, ६. सेचनाय भूको. पनि को प॒दा प॒र्णैर॑रा॒धस॒ो नि वा॑धस्त्र म॒हाँ अ॑सि । न॒हि त्वा॒ कश्च॒न अति॑ ॥ २ ॥ प॒दा 1 प॒णन् । अ॒राधसः॑ः । नि । वा॒धस्य॒ महान् ॥ अ॒ हि । खा ॥ कः । च॒न । प्रति॑ ॥ २ ॥ घेङ्कट पक्ष असुरान् भराधस्कान् नि बाघस्वयः मद्दान् असि नहि लावः अपि प्रति भवति ॥ २ ॥ त्वमः॑शिषे सु॒ताना॒ामिन्द्र॒ त्वमनु॑तानाम् ॥ त्वं राजा॒ जना॑नाम् ॥ ३ ॥ अव जहि अह्मणःहूंडून २. दाम्ने मूको ७. स मूको. ४. ध्येय हो. ५०५. देवीय मूको. 2. दुवैः गुको, ८.९१०-१०