पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ६०, र्ग : ] अष्टमं मण्डलम् [ ६० ] मगाधश्छन्दः (= विषमा बृहत्यः समाः सतोबृहत्यः । भिर्गः मागाथ ऋषि अविना अन॒ आ या॑ह्य॒ग्निभि॒र्होता॑रं त्वा वृणीमहे । आ त्वाम॑नक्तु॒ प्रय॑ता ह॒विष्म॑ती॒ यजि॑ष्ठं ब॒र्हिग॒सदे॑ ॥ १ ॥ अग्ने॑ । आ । इ॒ाहि॒ । अ॒ग्निऽमि॑ः । होता॑रम् ॥ त्वा॒ा । वृ॑णी॒महे॒ । आ । त्वाम् । अ॒न॒क्तु॒ । प्र॒ऽये॑ता । ह॒विष्म॑ती । यजि॑ष्ठम् । ब॒हि॑िः । आ॒ऽसदे॑ ॥ १ ॥ चेङ्कट० प्रागाथः । अग्ने । आगच्छ अनिभिः अन्यैः सदायभूतैः सह । होतारम् त्वाम् घृणीमहे लाभिमुण्येन त्वाम् अनक्तु सिञ्चताम् अध्वयाँबहुभ्याम् प्रयतः हविष्मती ग्राष्ट्र्तमम्, बर्हिदिया हुन् खासायते ॥ १ ॥ अच्छा हि त्वा॑ सहसः सूनो अङ्गिर॒ः सुच॒धर॑न्त्यध्व॒रे । ऊ॒र्ध्वो नपा॑ति॑ घृ॒तर्फेशमी॑महे॒ऽप॑ य॒ज्ञेषु॑ पू॒ष॑म् ॥ २ ॥ अच्छ॑ । हि । त्वा॒ । स॒ह॒सु॒ः । सू॒नो॒ इति॑ । अ॒जरः ॥ सुच॑ः । चर॑न्ति । अ॒ध्व॒रे । ऊ॒र्जः । नपा॑तम् । घृ॒तऽर्कैशम् । ई॒महे॒ । अ॒ग्निम् 1 य॒ज्ञेप॑ । पू॒र्व्यम् ॥ २ ॥ २७१७ चेङ्कट० अच्छ चरन्ति हिंला हे सहसः सुनो 1 मङ्गिरसामेक ! सुचः यज्ञे । अनस पुत्रं *रक्षके वा" ज्वालाकेशम् पाचामहे अभिलषितम् अभिम् यशेषु मुख्यम् ॥ २ ॥ अग्ने॑ क॒वित्रे॑धा अ॑सि॒ होता॑ पावक॒ यक्ष्यः॑ः । म॒न्द्रो यजि॑ष्ठो अध्व॒रेष्वीडयो विने॑भिः शुक्र मन्म॑भिः ॥ ३ ॥ अग्ने॑ ↑ क॒विः । वे॒धाः ॥ अ॒सि॒ । होता॑ । पा॒व॒कृ॒ । यक्ष्यः॑ । म॒न्दः । यजि॑ष्ठः । अ॒ध्व॒रेषु॑ । ईडयैः । विप्रेभि । शुक्र | मन्म॑ऽभिः ॥ ३ ॥ 1 घेङ्कट० गमे । कवि: विधाता भवलि होता दे शोषक ! यष्टप्पः मोदनः यष्टृतमः यथेषु स्तोतभ्यः विमः हे शुक्र | दीप्त! स्तुतिभिः ॥ ३ ॥ अनो॑ष॒मा व॑होश॒तो य॑विष्ठय दे॒वाँ अ॑जल वी॒तये॑ । अ॒भि प्रयो॑सि॒ सुधि॒ता व॑सो गहि॒ मन्द॑स्व धी॒तिभि॑हि॑ितः ॥ ४ ॥ १-१. नाहित गृको २, क्षगू मूको. ३. मी मूको ४४ र मूको एक मूको,