पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६२ देशमा यादेन्द्र राम्रो अस्ति ते॒ माधौनं मघवत्तम । तेन॑ नो चोधि सध॒मायो॑ वृ॒धे भगो॑ दा॒नाय॑ घृ॒त्रहन् ॥ ५ ॥ [ र , अ ×, त्र ३५. । यत् । इ॒न्द्र॒ ॥ राध॑ः । अस्त । ते 1 माघौनम् | मत्तम् । तेन॑ । नः॒ः । वो॒ोधि॒ । स॒ध॒ऽमाच॑ः । वृ॒धे | भग॑ः । द॒नाय॑ वृ॒त्र॒ऽहुन् ॥ ५ ॥ 1 आजि॑पते नृपते॒ त्वमिद्धे नो॒ वाज॒ आ वैक्षि सुक्रतो । चीती होना॑भिरु॒त दे॒वतिभिः सस॒वो व शृंवरे ॥ ६॥ आजि॑ऽपते । नॄऽप॒ते । त्वम् । इद | हि | नृः | वाजै | आ | वृक्ष | सुक्रतो इति॑ मुऋतो । चीती । छोत्रा॑भिः 1 उ॒त । दे॒वयो॑तिऽभिः । स॒स॒सः॑ ।। रे ॥ ६ ॥ सन्ति॒ ह्यर्म॑ आ॒शिप॒ इन्द्र॒ आयु॒र्जना॑नाम् । अ॒स्मान् न॑क्षस्व मघव॒न्नुपाव॑से द्यु॒क्षस्य॑ पि॒ष्युप॒मप॑म् ॥ ७ ॥ सन्ति । हि । अ॒र्ये । आ॒ऽशिप॑ः । इन्द्रे॑ । आयु॑ः 1 जना॑नाम् । अ॒स्मान् । न॒स॒स्व॒ । मध॒ऽव॒न् । उप॑ । अव॑से । धृ॒क्षस्य॑ पि॒ष्यम् 1 इम् ॥ ७ ॥ व॒यं त॑ इन्द्र॒ स्तोमे॑भिर्व॑धेम॒ त्वम॒स्माकं॑ शतक्रतो । महि॑ स्थूरं शि॑श॒यं राध॒ो अह॑यं अस्क॑ण्वाय॒ नि तशय ॥ ८ ॥ व॒यम् । ते॒ । इ॒न्द्र॒ । स्तोमे॑भिः। विधेम । त्वम् । अ॒स्माक॑म् । शतक्रतो ति॑ि शतक्रतो । महि॑ । स्पु॒रम् । श॒श्॒यम् । रार्धः । अह॑यम् । स्क॑ण्याय | नि । होश || ८ || । इति पष्ठाष्टके चतुर्थाध्याये पर्वो वर्गः ॥ [५५ () ] कृशः काण्व ऋषिः 1 प्रकण्वदानं देवता गायत्री छन्दः, तृतीयापञ्चस्यानुष् भुरीदिन्द्र॑स्य वी॒र्य॑ व्यख्य॑म॒भ्याय॑ति । राध॑स्ते द॒स्यवे च॒क ॥ १ ॥ भूरि॑ि । इत् । इन्द्र॑स्य । वी॒र्य॑म् | वि । अध्य॑म् | अ॒भि । आ । अ॒य॒ति॒ । राष॑ः । ते॒ । द॒स्य॒वे । वृ॒कृ॒ ।। श॒तं स्वे॒तास॑ उ॒क्षणो॑ दि॒वि तारो न रौचन्ते । म॒ह्वा दिवं॒ न त॑स्त॒भुः ॥ २ ॥ श॒तम् । वे॒तास॑ः । उ॒क्षम॑ः॥ दि॒वि । तार॑ः । न | रोच॒न्ते॒ । गृ॒हा | दिवेम् | न । त॒स्त॒भुः ॥ २ ॥ श॒तं वे॒णूच्छ॒तं शुन॑ः श॒तं चर्माणि म्लतान | शतं मे॑ बल्बजस्तुका अरु॑षीणां चतुःशतम् ॥ ३ ॥