पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथमं मुण्डलम् अपा॑य॒ सोम॑म॒मृ अभूमाग॑न्य॒ ज्योति॒रवि॑दाम दे॒वान् । किं नॄनम॒स्मान् कृ॑णव॒दरा॑ति॒ः किमु॑ घृ॒ति॑र॑मृ॒त॒ मत्यै॑स्य ॥ ३ ॥ अपा॑म ॥ सोम॑म् 1 अ॒मृता॑ः । अ॒भूम । अग॑न्म । ज्योति॑िः । अवि॑दाम । दे॒वान् ॥ किम् । नु॒नम् | अ॒स्मान् । कृ॒णव॒त् । अरा॑तिः । किम् । ॐइति॑ि घृ॒र्तिः ॥ अ॒मृत॒ | मर्य॑स्य ॥३॥ घेकूट० अपार शोमम् अमृताः घ अमूग, अगम्म घ ज्योतिः, अविदाम ज्ञातवन्तः व देवान् । किम् इदानीम् अस्मान् कुर्यात् शत्रुः त्रिमू पा हिंसक हे अमृत ! मनुष्यस्य मम कृष्णव इति ॥ ॥ ॥ ४८५ ३ ] शं नो॑ भव हुद आ पी॒त इ॑न्दो पि॒तेव॑ सोम सू॒नये॑ सु॒ने॒वः॑ । सखैत्र॒ सख्यं॑ उरुश॑स॒ धीर॒रः॒ प्र ण आयु॑जयसै सोम तारीः ॥ ४ ॥ शम् । नः॒ः । श॒प॒ । हृदे । आ 1 पी॒तः । इ॒न्द्रो॒ इति॑ । पि॒ताऽ॑श् । स॒ोम॒ । सुनये॑ । स॒ऽशेवः॑ । सखा॑ऽइव | स॒ख्ये॑ । उ॒रु॒ऽश॑स॒ | धीरैः । प्र । नः॒ः । आयु॑ः । जी॒वसे॑ ॥ सोन॒ । ताः ॥ ४ ॥ बेङ्कट० पीतःक्ष्य इन्दो ! हृदमाय सुसं भावय । पूर्वोऽन्तयें पता इव सोन! पुत्राय सुसुखः, सहाइव व सख्ये हे बहुकीर्ते ! भाश: म यर्धम अस्माकं 'जीवनाम व आपुः ॥४॥ इ॒मे मा॑ पि॒ता य॒शस॑ उरु॒ष्यवो॒ो रथ॒ न गाव॒ सम॑नाह॒ पर्व॑सु । ते मा॑ रक्षन्तु वि॒नस॑श्च॒रना॑दु॒त मा॒ा सामा॑द् यqय॒न्त्वन्द॑वः ॥ ५ ॥ २०५९ 1 इ॒मे । मा॒ । पी॒ताः । य॒शस॑ः । उ॒रु॒ष्यवः॑ः । रथे॑ग् । न । गावैः । सम् । अ॒ना॒ाह॒ । पत्र॒ऽसु । ते ॥ मा॒ । र॒क्ष॑न्तु॒ । वि॒ऽन्नस॑ः । अ॒रिना॑त् । उ॒त । मा॒ । स्नामा॑त् । य॒वय॒न्तु॒ । इन्द॑वः ॥ ५ ॥ वेङ्कट० इमे माम् पीताः यशस्विनः रक्षाकामाः स्थम् इव गोविकारभूता बधाः सम् नयन्ति सन्धिषु | ते मामू रक्षन्तु विस्तात् कर्मणः | पीठसोमो हाविसहवं कर्म करोति । अपि घ माँ व्याधेः पृथक् कुर्धन्तु इन्दवः ॥ ५ ॥ 1

  • इति पशाटके चतुर्थाध्याय एकादशो वर्गः ॥

अ॒ग्निँ न मा॑ म॑थि॒तं सं वि॑दीप॒ प्र च॑क्षय कृणु॒हि वस्य॑सो नः | अया॒ा हि ते॒ भद॒ आ सो॑म॒ मन्ये॑ ने॒वाँ इ॑व॒ प्र च॑रा पु॒ष्टिमच्छ॑ ॥ ६ ॥ 1-1. तेच वि; ते अ मूको ५०५ नास्ति मूको, २. कोये भूको, ३३. भौगयाः त्रि: जीवय चा: ४. कर्मेसु