पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४७, मे १५ ] अटर्म मण्डलम् 3000 यत् । च॒ । गोषु॑ । दु॒ऽस्वप्न्य॑म् । यत् । च॒ । अ॒स्मे इति॑ । दु॒हि॒तः । दि॒वः॒ः। त्रि॒ताय॑ । तत् ॥ वि॒भाऽव॒रे॒ । आ॒प्त्याय॑ । परा॑ । यह॒ | अने॒हस॑ः वः | उ॒तये॑ः | सु॒ऽउ॒तये॑ः । वा॒ः ॥ उ॒तये॑ः ॥१४॥ वेट० पत्र (१४-१८) उपस्या भवन्ति । गत च गवामनर्धसूचकम् दुस्वयम् यत् व भस्मास दिवः दुहितः 1, तत् अर्पा पुग्राम भिताय उपः ! परा वद इति ॥ १४ ॥ , नि॒ष्कं वा॑ या कृ॒णव॑ते॒ सर्जं॑ वा दुहितर्दिवः । नि॒तै दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒ाप्त्ये परि॑ दद्मस्यने॒हसो॑ व ऊ॒तये॑ः सुरु॒तयो॑ व ऊ॒तय॑ः ॥ १५ ॥ नि॒ष्कम् । घा॒ा । घा॑ । कृ॒णव॑ते । स्रज॑न् । वा॒ा । दु॒हि॒तः । दि॒वः॒ । त्रि॒ते । इ॒ऽस्वप्न्य॑म्। सबैम्। आ॒प्त्ये । परि॑ । द॒न्ना॑सि॒ । अ॒ने॒हस॑ः । व॒ः । ऋ॒तये॑ः । सु॒ऽऊ॒तये॑ः । व॒ः॥ उ॒तये॑ः ॥ १५॥ बेट० निष्कम वा खलु कुषणाप सुवर्णकाराय सजमू या स्वप्ने मां यत् अघम् तत् दियः दुहितः ] मिते सर्वम् मापये निष्कृय ग्र. ॥ १५ ॥ इति षडाष्टके चतुर्थाध्याये नमो वर्गः ॥ तद॑न्नाय॒ तद॑पसे॒ त॑ भा॒ागमु॑पते॒दुषे॑ । त्रि॒ताय॑ च द्वि॒ताय॒ चोपो॑ दु॒ष्ष्वप्न्यै बहाने॒हसो॑ व ऊ॒तय॑ः सुऊ॒तयो॑ व ऊ॒तये॑ः ॥१६॥ सअ॑न्नाय । तद्अ॑पते॒ । तम् । भागम् । उप॒ऽसे॒दुषे॑ । नि॒ताय॑ । च॒ । द्वि॒ताय॑ । च॒ । उष॑ः। दु॒ऽऽस्वप्न्य॑म् । इ॒ह॒ । अ॒ने॒हस॑ः । ब॒ः । उ॒तये॑ः । सु॒ऽरु॒दथ॑ः अ॒ः । ऊ॒तय॑ः ॥ १६ ॥ बेङ्कट० स्वप्मे भोज्यं भुङ्क्के, करणीगं च करोति । तदुभयं तथा प्रत्यक्षतो भवति । एवं सद्धिं यः पो भवति मश्च तत्कर्मा भवति वितादिः तस्मै तम् भजनीयम् उभयम् उपगच्छते मिताय च द्विताय च अम्मत्तोऽपनीय गमय दुब्वयम् इति ॥ १६ ॥ यथा॑ क॒लां यथा॑ श॒फं यथ॑ ऋ॒णं सं॒नया॑मसि । ए॒वा दु॒ष्वप्न्य॒ सर्व॑मा॒ाप्त्ये सं न॑यामस्पने॒हसो॑ व ऊ॒तये॑ः सुऊ॒तयो॑ व ऊ॒तये॑ः ॥१७॥ यथा॑ । क॒ळाम् । यथा॑ । श॒फम्॥ यथा॑ । ऋ॒णन् । स॒मूऽनया॑मसि । ए॒व । दु॒ऽस्खप्य॑म् । सर्व॑न् । आ॒थ्ये । सम् । न॒याम॑सि॒ । अ॒स॑ः । इ॒ः । ऊ॒तये॑ः । सु॒ऽऊ॒तय॑ः ॥ इ॒ः ३ उ॒तय॑ः ॥१७ वेङ्कट० यथा अधानार्थं संकुशोहतस्य पशोः कलाम् शफम् इति सद खादाप अन्यत्र आपये प्रवृदं सम् नयामः । था यथा समयन्ति । ऋणम् इति ॥ १७ ॥ एददुदयम् सर्वम् 3. दुस्वप्नम् फो. २. नास्ति को. ७. ततम् मूको. ६. नीय गननीय मूको ७. ऋ३४७ ३. दरमं वि': दस्मन् अ स्मितम् म्फो. १-४. नान्ति मूको,