पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६८ ऋग्वदेसभाष्ये स नो॒ वाजे॑ष्ववि॒ता पु॑रू॒वसु॑ः पु॒रस्ता स॒घवा॑ वृत्र॒हा भ॑वत् ॥ १३ ॥ सः । नः॒ः । वाजे॑षु । अ॒त्रि॒ता । पु॒रु॒वसु॑ः | पु॒रःऽस्य॒ता । म॒घवा॑ धेटस अस्माकं समामेव रक्षिता बहुधनः मतः स्थासा 'जगती द्विपदेयम् इति ॥ १३ ॥ घृ॒त्र॒ऽहा | भुव॒त् ॥ १३ ॥ अपवान् पुत्रदा भवतु इति । अ॒भि यो॑ वी॒रमन्ध॑सो मदे॑षु॒ गाय गिरा मुद्दा विचैतसम् । इन्द्रं॒ नाम॒ श्रुत्यै॑ शाकिनं॒ वचॊ यथा॑ ॥ १४ ॥ [ अ ६, अ ४, ष ई. अ अ॒भि । ब॒ः । वी॒रम् । अन्ध॑सः । मदे॑षु | गाय॒ | गृ॒रा | गृ॒हा | विज्चैतसम् । इन्द्र॑म् । नाम॑ । च॒त्य॑म् । शा॒किन॑म् | वच॑ः | यथा॑ ॥ १४ ॥ येट अभि गायत यूपम् बीरम् सोमस्य मदेषु स्तुत्या महत्या प्रमतिम् इन्द्रम् नमवितारम् शत्रूणी श्रवणीयम् शकम् यथा युष्माकम् वचः प्रतिभाति गायभ्या ग्रिष्टुमा चेति ॥१४॥ द॒दी रेवण॑स्त॒न्ये॑ द॒दिर्व॑सु॑ ह॒दिर्घाने॑षु पुरुहूत वा॒ाजिन॑म् | नूनमर्थ ॥ १५ ॥ द॒दिः । रेवण॑ः । त॒न्वै । इ॒दिः ॥ वसु॑ । द॒दिः । बाजेषु । पुरु॒ऽद्रुत॒ । वा॒जिन॑म् नु॒नम् । अर्थ ॥ बेङ्कट० वाता धनम् शात्मने, ददिः पुत्राय च धनम् सिमे हे पुरुहूत | अन्नद रथिं स्वं यद क्षिप्रम इदानीमेव ॥ १५ ॥ कृति पाष्टके चतुर्भाध्याये तृतीयो वर्ग. ॥ विश्वे॑षाभिर॒ज्यन्तं॒ वसु॑ना॑ां सास॒ह्वांसं चिद॒स्य वर्षेस | कृपय॒तो नूनमत्यर्थ ॥१६॥ विश्वे॑षाम् । इ॒र॒यन्त॑म्। वसू॑नाम् । स॒द्धास॑म् | चि॒त् । अ॒स्य । वर्षसः । कृ॒प॒ऽय॒त । नू॒नम् । अन अर्थ ॥ १६ ॥ . चेट० सर्वेषां धनानाम् ईशानम् अभिभवितारम् च अध्य वारकरूप राम्रोः कलायत: युद्ध कुर्याणस्य रयिम् इदानीम् अति प्रगच्छ क्षिी महामाँ रविं प्रयच्छेत्यर्थः ॥ १६ ॥ ११. जागते द्विपदे रिति मूको २३-२० नास्ति भूको म॒हः सु॒ वो॒ो अर॑मिषे॒ स्तया॑महे मीळ्हुषे॑ अग॒माय॒ नम॑ये । य॒ज्ञेभि॑गोभि॑र्व॒श्वम॑नु॒पां म॒रुता॑मियक्षसि॒ गायें त्वा॒ नम॑सा गिरा ॥ १७ ॥ गृ॒हः॑ः । सु । वा॒, 1 अर॑म् । इ॒धे॒ | स्तवा॑महे॒ | हुषे॑ । अ॒र॒ऽग॒माय॑ । जम्मैये । , य॒ज्ञेभि॑ः । ग॒ीःऽभिः । वि॒श्वऽम॑नु॒षाम् । म॒रुता॑म् ॥ इ॒यक्ष । गायै | त्वा॒ा | नम॑सा | गरा ॥१७॥ ४. पारकस्य मूको.