पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९७५८ ऋग्वेदे सभाध्ये [ अ६, अ ३ व ४५ 'आ । त्वा॒ । इ॒म्भम् । न । जित्र॑यः । र॒भ्म । श॒व॒सः । प॒ते । उ॒क्ष्मसि॑ । वा॒ | स॒धऽस्थे॑|आ ॥२०॥

चेट० त्वाम् वयम् आ रमामहे यथा दण्डम् वृद्धाः हे थलस्य पते ! । कामयामहे च त्वां यज्ञे ॥ २० ॥ 'इवि धष्ठाटके तृतीयाध्याये पञ्चचत्वारिंको वर्गः ॥ स्तो॒त्रमिन्द्रा॑य गा॒ायत पुरुनृ॒म्णाय॒ सत्ये॑ने । नक॒र्य॑ ष्ट॑ण्व॒ते यु॒धि ॥ २१ ॥ स्तो॒त्रम् । इन्द्रा॑य । गा॒यत॒ । पु॒रु॒ऽनृ॒म्णाय॑ । सत्व॑ने । नवि॑ः | यम् । वृ॒ण्व॒ते । युधि ॥ २१ ॥ बेट० स्तोत्रम् इन्द्राय गायत* बहुधनाय दानशीळाय, न केचन यम् दारयन्ति समामे ॥२१॥ अ॒मे॒ त्वा॑ इ॒पभा स॒ते सु॒तं सृ॑जामि पू॒तये॑ । तुम्पा व्य॑नु॒ मद॑म् ॥ २२ ॥ अ॒भि । त्वा॒ा 1 वृष॒भ॒ । सु॒ते । स॒तम् । सु॒जामि॒ । पी॒तये॑ । तृ॒म्प | वि | अ॒स्नुहि॒ | मद॑म् ॥२२॥ । 1 येट० अभि सृजामि दां वृष | अभिपुते सोमे सुतम् पानाय | तृष्य वि अनुहि च सोमम् ॥ २२ ॥ मोप॒हस्वा॑न॒ आ द॑न् । मार्केद्विषो॑ वनः ॥२३॥ उ॒प॒ऽहस्वनः । आ । दु॒भन् । माम् । ब्र॒ह्म॒ऽद्विप॑ः ॥ व॒न॒ः ॥ पाउनकामाः आ दनुवन्तु गा च उपहसनप: । मास् } मा त्वा॑ सू॒रा अ॑वि॒ष्यवो॒ मा। त्वा॒ा। मुराः । अ॒वि॒ष्यवः॑ः। मा ० मा त्वां मारकाः मनुष्याणां ब्रह्मणो द्वेष्टृन् मजेधाः ॥ २३ ॥ इ॒ह त्वा॒ गोप॑री॑णसा म॒हे म॑न्दन्तु॒ राध॑से । सरौं गौरो यथा॑ पिव ॥ २४ ॥ इ॒ह । त्वा॒ । गोऽप॑री॑णसा ॥ म॒हे । म॒न्द॒न्तु॒ । राध॑से । सर॑ः । गी॒रः । यथा॑ । पि॒त्र॒ ॥ ३४ ॥ येङ्कट०६६ त्वां गन्येन पयसा मिश्रितेन सोमेन मनुष्याः महसे धनाय मदन्तु | स्वं क्षं सोमम् विध यथा गौर: मृगः सरः पियति ॥ २४ ॥ या वृ॑त्र॒हा प॑रा॒वति॒ सना॒ा नवा॑ च धुच्युवे | ता संसत्सु प्र चौचत ॥ २५ ॥ या । शृ॒न्न॒ऽह्वा । प॒रा॒ऽवति॑ । सनः॑ 1 नवा॑ च॒ | चुच्युड़े । ता | स॒स॒ऽवै । म | वोच॒त॒ ॥२५॥ ११.पा २,११. २२. पर्यो. ३.३.नाहि मूको, ५.५ तृप्पम्फिो. ६. पालकामा म्फो ७ नुस्तदनन्तु ४. गामन्त्रः मूको. उपहमवर को ·