पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३, २०] अष्टमं मण्डलम् २७४७ वेङ्कट० अग्निम् कर्मभिः मनस ईश्वराः मेधाविनः माशाः अग्रस्य भजनाप श्रीणपन्ति ॥ १९ ॥ ॥ तं त्वाममे॑षु वा॒ाजिनं॑ तत्वा॒ना अ॑ग्ने अध्व॒रम् | बद्धं होता॑रमीळते ॥ २० ॥ तग् । त्याग् । अमे॑षु॒ । वा॒जिन॑म् । त॒न्वा॒नाः ॥ अ॒ग्ने॒ । अ॒ध्व॒रम् । यदि॑म् ॥ होता॑रम् | ई॒ते ॥ २० ॥ बेइट० तमू लाम् अञ्मेषु' गृहेषु बहिनन् तम्यानाः अग्ने] यक्ष पोवारम् द्वावारम् स्तुवन्ति ॥२०॥ इति पष्टाष्टके तृतीयाध्याये द्वात्रिंशो घर्गः ॥ पुरुवा हि स॒हङसि॒ विशो विश्वा॒ अनु॑ प्र॒भुः | स॒मनु॑ त्वा हवामहे ॥ २१ ॥ पु॒रु॒ऽत्रा | हि । स॒ऽदृड् 1 असि॑ । निशेः । विश्वोः | अनु॑ । प्र॒ऽभुः । स॒मत्सु॑ | त्या | ह॒वाड़े ॥२१॥ बेङ्कट० निगइसिद्धेति ॥ २१ ॥ 1 तमो॑ळिष्च॒ य आहु॑तो॒ऽनिवि॑भ्राज॑ते घृ॒तैः । इ॒मं न॑ शृणव॒द्धव॑म् ॥ २२ ॥ तन् । ईळिष्व् । यः । आऽहु॑तः । अ॒ग्निः । वि॒द॒धाज॑ते । घृ॒तैः । इ॒मम् । न॒ः । शृ॒णत् । हव॑म् ॥ २२ ॥ बेङ्कट० तम् स्तुहि यः आहुतः अग्निः दिभ्राजते घृतैः सद | इमम् अस्माकम् शृणोतु हृवम् ॥ २२ ॥ नं त्वा॑ व॒र्य॑ इ॑वामहे॑ शृ॒ण्यन्ते॑ जा॒ातवे॑द॒सम् । अग्ने॒ भन्त॒मप॒ द्विप॑ ॥ २३ ॥ तम्। त्वा॒ । व॒यम् । ह॒वा॒महे॒ 1 रु॒ण्वन्त॑म् | जा॒तवे॑दस॒न् । अग्ने॑ । घृ॒न्त॑म् ॥ अप॑ । द्विषैः ॥२३॥ वेङ्कट निगद सिद्धा ॥ १३ ॥ वि॒श्वा॑ राजा॑न॒मनु॑त॒मध्य॑क्षं धर्म॑णामि॒मम् । अ॒ग्निमी॑ते॒ स उ॑ श्रवत् ॥ २४ ॥ वि॒शाम्। राजा॑नम् । अमु॑तम् । अधि॑िऽअक्षम्। धर्मेणाम्। इ॒मम् । अ॒ग्निम्। ईळे । स. । ॐ इति । श्रुत् ॥ वेट० विशाम् राजानम् महान्तम् अनुसन्धातारम् कर्मणाम् इमम् अग्निम् स्तौमि । सः शृणोतु ॥ २४ ॥ अ॒ग्नि वि॒श्वायु॑चैपसं॒ मर्य॒ न वाजिने॑ हि॒तम् । सप्ति॒ न वा॑जयामसि ॥ २५ ॥ अ॒ग्निन्। वि॒श्वायु॑ऽबेपस॒म् 1 मये॑म् । न । वा॒जिन॑म् | हि॒तम् । समि॑ग् ॥ न । वा॒जयाम॒सि॒ ॥ २५ ॥ चेङ्कट अग्निम् सर्वगतदलम् मनुष्यम् इद बलिनम् योद्धारस्, हितम् अश्वम् इवनिं कुर्म. ॥ २५ ॥ 3. अको, २. हावार विहातार स. ३-३. नास्ति मूको मम मूको. क्ष'. ६, °न्या दिँ, “घ4 -७, सभूको, ५. भवम्