पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Potr ऋग्वेद समाप्ये [ ४३ ] विरूप भागिरस नाषि । अग्निर्देवता गायनी बन्द इ॒में विष॑स्य वे॒धस॒ोऽग्नेरस्तु॑तयज्ननः । गिर॒: स्त्रोमस ईरते ॥ १ ॥ इ॒मे । निन॑रय । वे॒धसः॑ 1 अ॒ग्ने । अस्य | गरे । स्तोमा॑स॒ | ई॒र॒ते ॥ १ ॥ पेट बाहिरसविरुप | इमे मेधावित विधातु भेईिसिहयजमानस्य गिर प्रेरयन्ति हतोवार ॥१॥ [१ अस्मै॑ ते प्रति॒र्य॑ते॒ जात॑वेद॒ो चिच॑र्पणे । अग्ने॒ जना॑मि सुह॒तिम् ॥ २ ॥ अ॒स्मै॑ । ते॒ । प्र॒ति॒ऽहय॑ते । जात॑ऽवेद | चिऽर्चर्षणे | अग्ने॑ । जना॑मि | सु॒ऽस्तुतिम् ॥ २ ॥ वेड अस्मै तुभ्य प्रेसते जातवेद ! 'विजष्ट ! अने!' अनयामि शुष्टुतिम् ॥ २ ॥ आ॒रोका ह॑च॒ घेदह॑ ति॒ग्मा अ॑ग्ने॒ तव स्विप॑ः । द॒द्भिर्वना॑नि बप्सति ॥ ॥ आ॒रोका ऽच । च॒ । इत् । अह॑ | ति॒ग्मा | अ॒ग्न (त | पि । दाभ | वना॑नि । अ॒प्त ॥३॥ पेङ्कट पशव आरोका जारो धनाए । पशय इव तीक्ष्णा अने। तब दोहय दस्ते भरण्यानि ५ 4 भक्षयन्ति ॥ ३ ॥ हर॑यो धूमके॑ततो॒ वात॑वा॒ उप॒ सर्वे॑ । यत॑न्ते॒ व्र॒थ॑ग॒ग्नये॑ ॥ ४ ॥ र॑य । धुम॒ऽकैनर । यात॑ऽजा॒ता । उप । य । यत॑न्ते । बृथ॑क् ॥ अ॒नय॑ ॥ ४ ॥ पेट० हरणशीन धूमकलर वातप्रेरिता अन्तरिक्ष गच्छन्ति उधक अमय पृथक् इत्यनेन सममन्यय वृथगति । पृथगित्यत्र वानसनयिन पदन्ति ( मा ३३,०) ॥ ४ ॥ ए॒ते त्ये इथ॑ग॒मय॑ इ॒द्धास॒ सम॑क्षत | उ॒पसा॑मि के॒तवः॑ः ॥ ५ ॥ ए॒ते । ये । वृथ॑क् ॥ अ॒मप॑ । इ॒वासे | सम् | अक्षत | उपराइब । च॒त्त ॥५॥ पेट० निगद सिद्धा ॥ ५ ॥ । इति पाष्टके तृतीयाध्याये एकोनॉनो वर्ग है | चै कृ॒ष्णा रजसि पत्सु॒तः प्र॒याणे॑ जा॒तवे॑दसः । अ॒ग्निये॑द् रोम॑ति॒ क्षमे॑ ॥ ६ ॥ कृष्णा । रज्जा॑सि । प॒सुत प्र॒याने॑ जा॒तवे॑दस | अ॒ग्नि यत् । रोध॑ति । क्षमि॑ि ॥ ६ ॥ मूको १४ विष्टको को ६सौदणान् भूको ५६ को. १०१. नारित मूको. २