पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४२ ऋग्वदे समाध्ये [ भ६, अ ३, व २७ तन्त्र श्रीणि च उत्तराणि | तिलो भूमीर्वारयम् त्रात यून्' ( ऋ २,२७,८ ) इति मन्य | तस्य वरुणस्य ध्रुवम् राद । स सप्तानाम् सिन्धूनाम् ईश्वरो भवति ॥ ९ ॥ यः धे॒ अधि॑निषि॑जश्च॒क्ने॑ कृ॒ष्णाँ अनु॑ व्र॒ता । स धाम॑ पू॒र्व्यं म॑मे॒ यः स्क॒म्भेन॒ वि रोद॑सी अ॒जो न द्यामधा॑रय॒न्नभ॑न्तामन्य॒के स॑मे ॥१०॥ य । श्वे॒तान् । अधि॑िऽनिर्नज । च॒ | कृष्णान् । अनु॑ व्र॒ता । स । धाम॑ । पू॒र्व्यग् । स॒मे । य । स्क॒म्भेन॑ । वि । रोद॑सी॒ इति॑ । अज न | द्याम् | अधा॑रयत्। नम॑न्ताम् अ॒न्य॒के समे ।। कर्माणि लक्षीकृत्य उभय एवम्भेन अन्तरिक्षण दिय चेङ्कटम दिचा देतान् आत्मीयान् रश्मीन् रात्रौ कृष्णान् करोति । विधकर्मानुगुणम् स प्रहम् घाम अन्तरिक्षं दिव या मरो। य आदित्य द्याम् इव बिधारपति इति ॥ १० ॥ r 'इति पष्ठाष्टकं तृतीयाध्याये सहाविंशो वर्ग १ ॥ [ ४२] 'नाभाक काण्ड, अर्चनाना आयो वा कपि । श्रावितस्विसृणा वरुणो देवता, अन्श्याना तिसृणाम् अश्विनौ । आादित तिम्रष्टुिभ अन्त्यास्तिस अनुष्टुम अस्त॑भ्ना॒ाद् घामसु॑रो वि॒श्ववे॑द॒ा अमीत वरि॒माणि॑ पृथि॒व्याः । आसी॑द॒द् निश्वा॒ भुव॑नानि॒ स॒ना निश्चेत् तानि॒ वरु॑णस्य प्र॒तानि॑ ॥ १ ॥ अ॒रत॑नात् । षाम् । असु॑र् । वि॒श्वदा । अमे॑मात | ब॒रिमाणम् । पृथिव्या । आ । अ॒सद॒त् । विश्वा॑ । भुव॑नानि । स॒ऽराद् । वि॒िश्वा॑ । इत् | तानि॑ | वरु॑णस्य प्र॒तानि॑ ॥ १ ॥ येवट० अस्तनात् द्याम् असुर विधधन तथा पृथिव्या व परिमाण चक्रे इथ निर्मिठानि विश्वानि भुवनानि सम्राट् भूलाच आ मसीदत् । विश्वानि एव तानि चहणस्य कर्माणि । 3 ए॒षा व॑न्दस्त॒ वरु॑णं बृ॒हन्ते॑ नम॒स्या धीर॑म॒मृत॑स्य गोपाम् । स नः शर्म॑ प्रि॒वरू॑थ॒ वि र्य॑सत् पातं नो धागपृथिनी उपस्थे॑ ॥ २ ॥ ए॒व ॥ ब॒न्द॒स्व॒ । वर॑णम् । बृ॒हन्त॑म् । न॒मस्य | धीर॑म् | अ॒मृत॑स्य । गॊोपाम् । स । नु । शर्म॑ । नि॒यम् । वि। यसत् । पातम् | न | पृथिवी इति । उ॒पस्थे॑ ॥२॥ पेट० एव सुद्धि धरुणम् महान्द्रम्, नमस्र व प्राज्ञम् अमृतस्य गोपायिवारम्स अस्मभ्य गृह त्रिदिप्क' प्रयच्छतु पातम् अस्मान् धात्रावृषिग्यौ उपस्र्धे यसमानान् ॥ २ ॥ रिमन् मूफो. २. वि. यम विनुगुणनि', 'कर्माणिदगुण अ. ४, मारिष्ठ मूको ५६.६, नास्ति मूको ७ नक्सर गुफो ८ नमूझे, १ "मूहो.