पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ६, अ ३, व २६. वाग्निस मध्यम इति निरुच्यते । अथैप एव भवति । नभन्तामन्यके समे मा भूयन्नय के सर्वेय नो द्विपन्ति दुधिय पापधिय पापसङ्कल्प ( या १०,५) इति यत् सिन्धुम्प उद्रच्छन्तीत्यर्थ ॥ २ ॥ , २७४० स क्षप॒ः परि॑ षस्वते॒ न्यु॒स्त्रो मायया॑ दधे पिव॒ परि॑ दर्शतः । तस्य॒ बेनी॒रनु॑ व्र॒तमु॒पस्ति॒स्रो अ॑र्धय॒न्॒ नभ॑न्तामन्य॒के स॑मे ॥ ३ ॥ स । क्षप॑ । परि॑ । स॒स्य॒जे । नि । अ॒ । मा॒यया॑ । धे॒ । स । । । । तस्यै । येन । अनु॑ व्र॒तम् । उ॒ष । ति॒िस्र | अवर्धयन् | नभ॑न्ताम् | अ॒न्यके | समे ॥ ३ ॥ वेडट० स वरुण राजी परि स्वपते | उत्सरणशील सर्वे कर्मणा परिव च निदधाति दर्शनीय, तस्य ब्रतम् कामयमाना प्रजा त्रिपु कालेषु अनु वर्धयन्ति प्रात सध्यान्वने सायमिति ॥ १ ॥ 4 यः क॒कुभ निधार्॒यः पृ॑थि॒व्यामधि॑ दश॒तः । स मातो॑ पू॒र्व्यं प॒दं तद् अरु॑णस्य॒ सप्त्य॒ स हि गोपा हर्यो नभ॑न्तामन्य॒के स॑मे ॥ ४ ॥ य । च॒कुभ॑ । नि॒ऽघा॒रय । पृथि॒ष्याम् । अधि॑ि । दर्शत । स मोमपदम् । 1 तत् । वरु॑ण॒स्य । स॒प्य॑म् । स । हि । गोपाई | इयै | नम॑न्ताम् । अ॒न्यः॒ । स॒मे ॥ ४ ॥ । पेट० दिरा निधारयत्ति पृथिव्या उपरि दर्शनीय स निर्माता स्तोतु मल स्थान ● स्वर्गाख्यम् तत् अस्माभि च सर्वोयम् तस्य स्टभूतम् । स हि गोपायिता भोपाल इस सर्वेचा पशूना सर्वांसी प्रान्त स्वामी भवति मेरथिता इये ॥ ४ ॥ यो ध॒र्ता भुव॑नानि॒ य उ॒स्राणा॑मच्या वेद॒ नाम॑नि॒ गुहा॑ । स कृतिः कार्ध्या पुरु रूप द्यौरिव पुष्षति॒ नभ॑न्तामन्य॒के स॑मे ॥ ५॥ घ । धर्ता | भुज॑नानाम् ॥ य । उ॒ज्ञाना॑म् | अ॒प॒च्या॑ । वेद॑ | नामा॑नि । मुहा॑ । स । कवि 1 काव्या॑ । पु॒रु । रू॒पम् | चौ ऽइ॑व । पुष्य॒ति॒ | नम॑न्ताम् अ॒न्य॒के । स॒मे ॥ ५ ॥ । 4 येकूट० य धारयिता भुवनानाम् य च सोना देवाविष्ठानभूतानाम् भन्तगिनि बानार्ति नामानि गुहाया निद्विवानि, स कवि कविकर्माणि बहूनि पुष्पति, यथा यो पुष्यति रुदम् ॥ ५ ॥ इति पष्टाष्टके तृतीयाध्याय पविंशो धर्म ॥ यस्मि॒न्॒ विश्वा॑नि॒ काव्यो॑ च॒क्रेनाभिरिथिता । नि॒तं जूती स॑पर्पत ज॒जे गावो॒ न संयुजे युजे अझै अनुक्षत॒ नभ॑न्तामन्य॒के स॑मे ॥६॥ सातानि भूको प्रभूको २ सपनायें मुको ३३. गोपा सचेव गूको, ५५ मारत हो