पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७५] २०३१ शरमं पण्डलम् स॒ऽस्थावा॑ना । य॒व॒यति॒ । त्वम् | एक॑ः । इत् | श॒च॒ऽप॒ते॒ इन्द्र॑ । विश्वा॑भिः । क॒तिऽमि॑ः । गाय॑न्दिनस्य | सव॑न॒स्य । वृ॒त्र॒ऽह॒न् । अ॒ने॑य॒ पव॑ । सोम॑स्य व॒ञ्जऽय॒ः ॥ ४ ॥ ये समाविष्ट इसी लोको लम् एकः एव वृथक् करोपि ॥ ४ ॥ । । क्षेम॑स्प च प्र॒युज॑श्च॒ त्वशिषे शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑ः । माध्यँदिनस्य॒ सव॑नस्य वृत्रहन्नने॑य॒ पिा सोम॑स्य चजित्रः ॥ ५ ॥ क्षेम॑स्य । च॒ । प्र॒ऽयुर्जः । च॒ । त्वम् । ई॑शि॒षे॑ । श॒च॒ऽप॒ते॒ ॥ इन्द्र॑॑ । वि॒िश्वा॑भिः । ऊ॒तिऽभिः॑ः । माध्ये॑न्दिनस्य 1 सव॑नस्य । वृत्र॒ऽव॒न् । अ॒ने॑य॒ । पच॑ | सोम॑स्य । चह्रिऽनुः ॥ ५ ॥ घेङ्कट० क्षेमस्यय प्रयुजः भयोगस्य व योगक्षेमयोः त्वम् ईशिप ॥ ५ ॥ 1 क्ष॒त्राय॑ त्व॒मव॑सि॒ न त्य॑माविध शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑ । माध्यँदिनस्य॒ सव॑नस्य वृत्रहने पिवा॒ा सोम॑स्य वजिषः ॥ ६ ॥ स॒त्राय॑ । त्य॒म् । अव॑सि । न 1 स्व॒म् । आ॒त्रे॑ष॒ | श॒च॒ऽप॒ते । इन्द्रं॑ । चि॑िश्वा॑भिः । ऊ॒तिऽभिः॑ । माध्य॑न्दिनस्य । सर्व॑नस्य 1 वृत्र॒ऽहुन् । अने॒च॒ | पिच॑ | सोम॑स्य । व॒ञ्जऽञः ॥ ६ ॥ 1 चेङ्कट त्वम् बलाय भवसि । त्वं रक्षविच आशु आश्रितात् । न लम् केनचिद् रक्ष्यसे ॥६॥ श्या॒ावाश्व॑स्य॒ रेम॑त॒स्तथो॑ शृणु यथाण॑णि॒ोरने॒ः कर्म॑णि कृ॒ष्व॒तः । प्र ब्र॒सद॑स्य॒मावथ॒ त्वमेक॒ इन्तृषाय॒ इन्द्र॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥ ७ ॥ श्या॒वऽअ॑श्च॒स्य 1 रेभ॑तः । तपा॑ । शृणु | यथा॑ । अश्रु॒णोः । अत्रैः । कर्मोणि १ कृ॒ण्व॒तः । म 1 त्र॒सद॑स्य॒म् । आ॒वि॑य । स्वम् । एकैः । इत् | नृ॒ऽसलै | इन्द्र॑ । क्ष॒त्राणि॑ । व॒र्धय॑न् ॥ ७ ॥ ० रेमतिः स्तौतिकति ( तु. निघ ३,१४ ) ॥ ७ ? इति पहाटके तृतीयाध्याये एकोनविंशो वर्गः ॥ [ ३८ ] श्यावास मात्रेय ऋषिः । इन्द्राग्नी देवता | गायत्री छन्दः । य॒ज्ञस्य॒ हि स्थ ऋत्विजा॒ा सस्नी॒ वाजे॑षु॒ कर्म॑सु । इन्द्रा॑ग्ने॒ तस्य॑ वोधतम् ॥१॥ य॒ज्ञस्य॑ । हि । स्थः । ऋ॒त्विजा॑ । स॒स्तो॒ इति॑ | वने॑षु॒ कर्म॑ऽ | इन्द्रा॑ग्ने॒ इति॑ । तस्ये॑ । ब॒धत॒म् ॥१॥ ! चेङ्कट० हे इन्द्राशी! 'यज्ञस्य ऋस्विमौ स्थ' शुद्धौ | सङ्मामेषु यज्ञेषु च उपविष्टन्तौ इन्द्राप्तो! मां वित्तम् स्तुवा हमारा इति ॥ १ ॥ १. शिष्टम् ८,३६,५८. २.१. नास्ति मूको, ३-३ हार्थो,