पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२४ ग्वेदे सभाष्ये इ॒ार॒द्र॒वेव॑ पतषो॒ चनेदुप॒ सोम॑ सु॒तं म॑हि॒पे॒वाव॑ गच्छथः । स॒जोप॑सा उ॒पसा सूर्येण च॒ त्रिवे॒र्तिर्या॑तमश्विना ॥ ७ ॥ ह॒ारि॒द॒वाऽइ॑व । प॒त॒थः । बना॑ । इत् । उप॑ । सोम॑म् | स॒तम् । म॒हि॒षाऽइ॑व । अव॑ । ग॒च्छ॒यः । स॒जोष॑सौ । उ॒षसः॑ । सूर्येण च । त्रिः । ब॒र्तिः । यात॒म् । अविना ॥ ७ ॥ [ अ६, अ ३, व १५ बेट० हारिद्रवी इन पक्षिणी , वनानि उप पतथ: सोमम् सुतम् महियो इव पिपासिटौ अव गच्छथः । सञोषौ उपसा सूर्येण च नः त्रिः मार्गम् यातम् अश्विनौ ! ॥ ७ ॥ ह॒सावे॑व पतथो अध्व॒गावि॑व॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः । स॒ज्ञोप॑सा उ॒पस॒ा सूर्ये॑ण च॒ त्रिर्व॒र्तियो॑तमश्विना ॥ ८ ॥ ह॑सो॑ऽइ॑व । घृ॒त॒षः । अ॒घ्य॒गौऽइ॑व । सोम॑म् | सु॒तम् । म॒हि॒षाऽइ॑व । अव॑ | गुच्छ्रपः । स॒जोष॑सौ । उ॒षसः॑ । सूर्येण | च॒ | निः । च॒र्तिः । यात॒म् | अ॒श्विना ॥ ८ ॥ पेट० हंसौ इव तथा अध्यगौ इव च ॥ ८ ॥ श्ये॒नावि॑व पत॒थो ह॒व्यदा॑तये॒ सोम॑ सु॒तं म॑हि॒षे॒वाव॑ गच्छथः । स॒जोष॑सा उ॒पसा सूर्येण च॒ निर्व॒र्तिर्या॑तमश्विना ॥ ९ ॥ श्ये॒नो॑ऽङ्गि॑य । प॒तय॒ः । ह॒व्यऽदा॑तये॑ । सोम॑म् | सु॒तम् | महि॒षाऽभ॑व । अवं॑ । ग॒ञ्छ॒पः । स॒जोष॑सौ | उप | सूर्येण च । त्रिः । व॒र्तिः | यात॒म् । अत्रा ॥ ९ ॥ ० येनौ इष तथा यजमानाय च ॥ ९ ॥ पिव॑तं च तृप्णुतं चा च॑ गच्छतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒पसा सूर्ये॑ण॒ चोर्ज नो धत्तमश्विना ।। १० ।। पिच॑तम् च॒ तृष्ण॒तम् । च । आ । च । गच्छतम् प्र॒जाम् । च । ध॒त्तम् | द्रवि॑णम् । च॒ | ध॒त्त॒न् । स॒जोष॑सो । उ॒षसा॑ । सूर्येण च॒ । ऊर्ज॑म् | नः | ध॒त्त॒म् | अश्विना ॥ १० ॥ पेट पिमतम् भ्यतम् राम् आगच्छतम् समा प्रजाम् द्रनिम् च घृतम् ॥ १० अप॑तं च॒ प्र स्तु॑तं च॒ प्र चव प्र॒जां च॑ प॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उपसा सर्येण चोर्जे नो धत्तमश्विना ॥ ११ ॥ १. २, बनवा विनय अ 2. निवासिती मूको. दिम