पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७१. यग्वेदे सभाध्ये [ ०६० अ ३, ८३. सः। नः। श॒नः । चित् । आ । शकृत् । दाऽन् । अ॒न्तरआम॒रः । इन्द्र॑ः। विश्वा॑भिः । क॒तिऽभि॑िः ॥१२॥ घेङ्कट० सः शतः अस्मान् अपि वान् करोति दानवान्, अन्वराहरः थाणि आपूरयत्, विद्वापिघायो इन्द्र. विश्वे: पाल्नः ॥ १२ ॥ यो रा॒योवनि॑र्म॒हान्त्सु॑प॒ारः सु॑न्व॒तः सखा॑ | तमिन्द्र॑म॒भि गा॑यत ॥ १३ ॥ यः। रा॒यः । अ॒वने॑ः ॥ गृ॒हान्, 1 सु॒ऽप॒रः । सू॒न्य॒तः | सखा॑ | तम् । इन्द्र॑म् । अ॒भि । गा॒यत॒ ॥१३॥ घेङ्कट० यः धनस्य रक्षकः महान् शोभनपरण, सुन्वतः राजा, तम् इन्द्रम् अनि गायत ॥ १३ ॥ आ॒य॒न्तारं॑ महि॑ स्थि॒रं घृ॒त॑नासु श्रवो॑ोजितम् । भूरे॒रोशा॑न॒मोज॑सां ॥ १४ ॥ आ॒ऽय॒न्तार॑म् । महि॑ । स्य॒रम् | पृत॑नासु | ध॒ऽजित॑म् | भूरैः | ईशा॑नम् | ओज॑सा ॥ १४ ॥ बैङ्कट० शाभिमुष्पेन यच्छन्तम् महान्तम् स्थिरम् सद्‌मागेपु भ्रवसो जैतारम् भूरेः ईशानम् बलेन अभिगातेति ॥ १४ ॥ नक॑र॒स्य॒ शची॑न निय॒न्ता सू॒नृता॑नाम् | नभि॑र्व॒क्ता न ादिति॑ ॥ १५ ॥ नके॑ । अ॒स्य॒ । शची॑नाम् । नि॒ऽय॒न्ता । सू॒नृता॑नाम् । नक्कैः । च॒क्ता । न । उ॒ाद । इति॑ ॥१५॥ चेङ्कट० न कचिद् अस्य कर्मणाम् नियन्ता शोभमानाम् । न कश्चित् पता न अयं प्रयच्छति इति ॥ १५ ॥ " इति पष्ठाष्टके तृतीयाध्याये तृवीयो वर्ग. n न नूनं ब्र॒ह्मणा॑मू॒र्ण प्रशू॒नाम॑स्ति सुन्व॒ताम् । न सोमो॑ अप्र॒ता प॑पे ॥ १६ ॥ न । नूनम् । ब्र॒ह्मणा॑म् । ऋ॒णम् । प्रशू॒नाम् । अ॒स्ति॒ | सु॒म्प॒ताम् । न । सोम॑ः । अ॒प्र॒ता । प॒पे॒ ॥१६॥ पेट्ङ्कट० न खलु आह्मणानाम् सुन्नताम् ऋणम्' भवति, ये सोमं मामन्ति । न सोम भव्रतेन पीयते। अविस्तीगंधन अयत अमयतो था इति ॥ १६ ॥ पन्य॒ इदु॒प॑ गायत॒ पन्य॑ उ॒क्थानि॑ शंसत | ब्रह्म॑ कृणोत॒ पन्य॒ इत् ॥ १७ ॥ पन्ये॑ । इत् । उ॒प॑ । गा॒यत । पन्ने॑ । उ॒वधानि॑ । श॑स॒त॒ | ब्रह्म॑ । कृ॒णोत॒ १ पश्ये॑ | इत् ॥ १७ ॥ चेङ्कट० स्तुत्ये एव इन्द्रे उप गायरा | पभ्ये उक्थानि च शंसत | अन्यानि च ब्रह्माणि दृशुत पये एवं ॥ १७ ॥ १. विश्राणा मूको. २ शंबि, "रयन्तं ५. मेजयने मूकौ सोमयाइनानि वि. ६ कर्म; कमी अ १०. वैप १,३०८ में ३. छिद्राविधाजी सूको. ४. नवरण मूको. नास्ति मूको ८. फलं मूको, 13. द्रमुको १२. तुल मुक़ो. प्रयागोवि.