पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५०८ अनुष्टुभोदशक सा चेयम् विटारपडिक विध्यायेती देसमाप्य मध्ये १२ 'आने तो मये निद्रामकारों पतिपादाविति ॥ १७ ॥ [ अ६, अ ३ व १. [३२] मेधाविधि, पाण्यऋषि इन्द्रो देवता गायत्री छन्दः प्र कृ॒तान्पु॑जपण॒ः कण्वा॒ इन्द्र॑स्य॒ गाथ॑या | महे॒ सोम॑स्य वोचत ॥ १ ॥ प्र । कृ॒तानि॑ । ऋजपिणे । कण् । इन्द्र॑स्य | गाथा | मर्दे । सोम॑स्य । वो॑च॒त॒ ॥ १ ॥ येट० मेधातिथिः । न मृत कृतानि कर्माणि जीषय हे कृपा | इन्दस्य घाचा सोमस्य मदे सञ्जावे ॥ १ ॥ यः सृवि॑न्द्र॒मन॑र्शनि॒ पिने॑ द॒ासम॑ह॒ीन॑म् । वर्धीद॒ग्रो र॒णन्न॒पः ॥ २ ॥ य. । सृमि॑न्दम् । अन॑र्शनिम्। पिट॑म् | सम् | अनुय॑म् । वर्धीत् । उ॒प्र । रणन् । अ॒पः ॥ घेङ्कट० म एसान भवधीद उदकानि मेरयन् उद्गुर्ण ॥ २ ॥ न्यवे॑दस्य वि॒ष्टपै॑ व॒र्ष्माणि॑ बृह॒तस्तर | कृ॒पे तदि॑न्द्र॒ पस्य॑म् ॥ ३ ॥ नि । अर्बुदस्य । वि॒ष्टष॑म् । व॒र्ष्माण॑म् । वृह॒त । तिर् | कृ॒षे । तत् ॥ इ॒न्द्र॒ । यो॑स्य॑म् ॥ ३ ॥ चेङ्कट० नि तिर विध्य मेघस्य स्थानम् उदकश्य घारकम् महत | कुरु इन्द्र | रात् बल्म् ॥ ३ ॥ प्रति॑ श्रु॒ताय॑ वो घृ॒षत् तुर्णांश॒ न गरेरराषँ । हु॒वे सु॑शि॒ममृ॒तये॑ ॥ ४ ॥ प्रति॑ । ऋ॒ताप॑ । च॒ । घृ॒षत् । वर्णाशम् | न 1 गिरे । अधि॑ि । हुवे । सु॒ऽशनम् । उ॒तये॑ ॥ ४ ॥ बेङ्कट० प्रति हुवे एक शत्रून् युष्माक स्तुतीना श्रवणाय, यथा धर्माभितप्त उदकम् ( द. या ५,१६ ) मेघाद प्रतियति सुहनुम् रक्षणाय ॥ ४ ॥ स गोरश्व॑स्य॒ वि य॒जं म॑न्द॒नः सो॒म्येभ्य॑ः । पुरं न च॑र दर्षसि ॥ ५ ॥ स 1 ग । अश्व॑स्प । वि । ब्रजम् । म॒न्द॒ान । स॒म्येभ्य॑ । पुर॑म् । न । शुटु । दष॑सि॒ ॥ ५ ॥ वै० स त्वम् गो अश्वस्य च धनम् मोदमान सोमाभ्य विवृतद्वार करोषि ॥ ५॥ पुरम्प राजूणाम् शर " इति षष्ठाष्टके तृतीयाध्याये प्रथमो धर्म ॥ मनुष्टुि २. १०, १४०, १, वयम् वें, ४४. मास्ति सूको, ५.५ प्रकुतानि वि, प्रभूनानि म. ७. कमनि गूको ८ महमान, मूको ६६ ३३ पडकी च धरे वि. नयतिरपि वि नसिपिभ