पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 चेट वैदेराभाष्ये अथ तृतीयोऽध्यायः । 'त्र 'कृतान्यूजीपिणो णः' [८] व्यावासति माधवः । प्रदर्शयन् गृहरा देक्षणानि पृथपृथक् ॥ १ ॥ समेसा बृहती चतुर्भि- पोष्टका द्वादशस्तृतीयः । सास्या अभिलेख इति रथन्तराचा सोचा निद्रानेऽपि यस्मा भवेद् "लोका पुरस्ताद् महो यस्पतिः शस्मिन् द्वितीये द्वारक यस्याः नयो द्वादशका 'अजीजनो अमृत सा शो बृद्धतीति स्कन्धोमी ॥ २ ॥ बहुभा सान्तः बृहत्येषा तु रिपमपदेति [ अ६, अ ३, प पुरस्ताव विप्रेः । भसाम्या " पिलस्य मते सा स्यान्महर्पेन्यनुसारिणी| कन्धोवी केतु यास्कयोसेबृहत्यपि ॥ ४ ॥ सा मत्स्यपयिते॒ मई * अन्पो द्वादशको यदि । उपविष्टाहत्येषानतमँई: ९ च साय ॥ ५॥ अद्याक्षरयोर्मध्ये पादौ स्यातां दशाक्षरौ | सास्याद्रिटारगृहती 'यु शास्तै महोव इति ॥ ६ ॥ प्रवादः ॥ ३ ॥ सामूवृदय विदुः | पीयू इयपि ॥ ७ ॥ यदि त्वष्टाक्षरो कमध्ये त्रयोदशकयो भनेत् ॥ सा पिपीलिकमध्या स्यात् अ॒भि नो॑ वी॒रमन्ध॑स. १९ ॥ ८ ॥ सुरोनित रु* नबाटै कानुशा एकाः । कदयो विदु.॥९॥ 12. न्या. २. पाद: सतः दि ३ ४८, ३, ७. ५. श्रीवा वि. ६ *कम् वि अ. ७-७, त्रुटितम् वि.८.४१०, २२३ ९ ड्क्सकरी क्ष 'ड्क्सकरि वि. 8. कौटुटेस्टुमूहो. ११८६,१७५१ १२. १०,१२६, १. १५२८४४१६८,४६,१४१७८,४६,२० १२६, १२०,७१४९,१०४