पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७०० शावेदे सभाध्ये वेङ्कट० अनयः महत् शाम उधारयन्ति । तेन साझा सूर्यम् धरोचपत् ॥ १० ॥ इति पष्ठाष्टके द्वितीयाध्याये पदमिनो घर्गः ॥ [ ३० ] 'मनुयंत्रस्त ऋषिः । विश्वे देवा देवता पुरष्णि तृतीया पृहत I न॒हि॑ि वो॒ो अस्तष॑र्भको देवा॑सो न कुमार॒कः । विश्वे॑ स॒वोम॑हान्त॒ इत् ॥ १ ॥ न॒हि । व॒ः । अस्ति । अर्धकः 1देवो॑सः । न कुमारक | | स॒त भैहान्तः । इत् ॥ १ ॥ घेङ्कट० नदि मः भवति कश्चित् अर्भक, नापि कुमार देवाः । सधैव सतोमद्दान्तः एव सर्वस्मात् विद्यमानात पृथिव्यादे ये महान्त सतोगद्दान्त ॥ १ ॥ [ अ ६, १ १, ये ३६ प्रथमा गायत्री, द्वितीया अनु इति॑ स्तु॒तास असथा रिशादस॒ो ये स्थ वय॑श्च वि॒शय॑ | मनो॑र्देवा यज्ञियासः ॥२॥ इति॑ । स्त॒तास॑ । अ॒प्स्य।रि॒शार॒सः। ये । स्थ । नय॑ः । च॒ । नि॒शत् । च॒ मनः। दे॒त्राः। प॒ज्ञियास॒ः ॥ वेङ्कट० इथे स्तुताः भवथ हे रिशक्षामसितारः !" देवाः!, ये भय मयः च निशत् हे मनोः देवाः ! यज्ञिया. 1 ॥ २ ॥ 1 L ते न॑स्राथ्र्ध्वं ते॑यत॒ त उ॑ नो॒ अधि बोचत । मा नः॑ प॒थः पित्र्या॑न्मान॒वादधि॑ि दूरं नैष्ट परावतैः ॥ ३ ॥ ते 1 नः॒: । ञाध्व॒म् | ते | अवत । ते । ॐ इति॑ । नः॒ः । अधि॑ि । बोचत । 1 मा ॥ नः॒ः । पू॒ष: { पि॑त्र्या॑त् । भा॒न॒वात् । अधि॑ि । दुरम् । ने॑ष्ट॒ । परा॒ऽवत॑ ॥ ३ ॥ वेङ्कट ते भस्मान् रक्षोम्य. नाध्यम् । ते रक्षत घनप्रदानैः । ते अस्मान् अधि वृतमा अस्मान् पित्र्यात् मानवात् मार्गात् अपनयत | यम्" दूरम् मार्ग मनुष्याणी पिता मनुः चक्रे दमेव नयत ॥ ३ ॥ ये दैवास इ॒ह स्थ॒ विश्वे॑ वैश्वान॒रा उ॒त । अ॒स्मभ्यं॒ शर्म॑ स॒मथो गयेऽश्य यच्छत ॥ ४ ॥ 1 । ये। दे॒वासः | इ॒ह । स्थने॑ । विश्वे॑ | वैश्वानराः | उ॒त । अ॒स्मभ्य॑म् । शर्म॑ । स॒ऽप्रय॑ | गवै | अश्वा॑थ । अ॒च्छत॒ ॥ ४ ॥ । 1. "यद मूको. मू, ६ रक्षय मूको. २-२. नास्ति मूको. ३०३. नाम दिकुमा मूको. १. 'बत मूको ५ ता ७ यत् मूको. ८. नवाम् यूको