पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नावेदे समाध्ये [अ० २, ३१ अनेन अतिना सह हे विधे अपि घमय | अहमार्क कर्मणाम् भद्र 'शविसार सबंधना ॥ ॥ २ ॥ म स न॑ ए॒त्वध्व॒रोइ॑ऽमा दे॒धैषु॑ पू॒र्व्यः । आ॒दि॒त्ये॑षु॒ प्र चरु॑णे घृ॒तव॑ते॒ म॒रुत्सु॑ वि॒श्वभा॑नु॒षु || ३ || प्र । घृ॒ । नुः । इ॑नु॒ । अ॒यः॒रः । अ॒मा । दे॒वेप॑ पू॒पः । आ॒नि॒त्ये॑षु॒॑ । न । यरु॑णे । घृ॒तऽये॑ते । म॒रु॒ऽसु॑ । नि॒षमा॑नु॒षु॒ ॥ ३ ॥ बेट्टए अस्माकम् अारः अनो देनेनु मुरुप महत्यु विसदीक्षिषु ॥ ॥ आदित्येषु वरने एवकर्मणि विश्वे॒ हि घ्मा॒ मन॑वे वि॒श्ववे॑दसो भुव॑न् युधे वि॒शाद॑सः । अरि॑ष्टेभिः पा॒युभि॑र्वश्ववेदो यन्ता॑ नोज्युकं छ॒र्दिः ॥ ४ ॥ 1 1 विश्वे॑ । ह्रि । रम॒ ॥ मन॑चे । धि॒यवे॑दैसः | भुव॑न् । वृ॒धे । वि॒शाद॑सः | अरि॑ष्टेभिः । प॒युऽभि॑ः । वि॒श्व॒ऽवे॒दः 1 यन्तै 1 नः । अचूकम् । हुर्दिः ॥ ४ ॥ चेङ्कट० विश्वे हि स्म सवैधना देवाः भवन्तु मध्ये वर्धनापः शिवामसियारः | अदिसितैः पाउनेः हे विश्वनाः! प्रयच्छत अहमभ्यम् अस्तेनम् गृहम् ॥ ४ ॥ आ नो॑ अ॒द्य सम॑नो गन्ता विश्वे॑ स॒जोप॑सः । ऋ॒चा गि॒रा मरु॑तो॒ दैव्यदि॑ते॒ सद॑ने॒ पस्त्यै॑ महि ॥ ५ ॥ आ । नः॒ः । अ॒द्य | सम॑नसः । गत॑ । विश्वे॑ । स॒ऽजोप॑सः । ऋ॒चा । गि॒रा | गरु॑त- । देधि॑ । आदि॑ते । सद॑ने । पत्यै | म॒हि ॥ ५ ॥ वेङ्कट० आगच्छत अस्मान् अद्य सममनसः सर्वे अदि सद्हताः । भाचा केवलया च गिरा निर्विशव | मस्तः । इति वाक्यभेदाद् आमन्त्रितायुदाचानि निषदुनस्थाने वृदे महि इति अदिते. विशेषणम् ॥ ५ ॥ 'इति पढाष्टके द्वितीयाच्या एकत्रिशो वर्ग: । 0 अ॒भि प्रि॒याम॑रुतो॒ या वो॒ो अव्या॑ ह॒व्या मंत्र प्रया॒ाथन॑ । आ ब॒र्हिरिन्द्रो वरु॑णस्तु॒रा नरं आदि॒त्याः सन्तु नः ॥ ६ ॥ 11. प्रापितारः सबंधनाम् मूको. २०२. प्रेठ सूफो. ३. ल्यम् मूको, अनन्यसममनसः वि अनन्यसनमनुसæ', ६. गच्छता विप गच्छता ८. नाहित मुको, ४, गच्छ सूको. ७. "शति मूको.