पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २६, मैं ६ ] अष्टमं मण्डलम् जहुराणा । चि॒ित् । अ॒श्विना । आ 1 म॒न्ये॑था॒ाम् । घृ॒प॒ण्व॒षु॒ इति॑ वृषण्वस् 1 यु॒त्रम् । हि । इ॒द्रा । पर्ययः । अति॑ । द्विपेः ॥ ५ ॥ २६८७ चेट० कुटिलानि पापानि अभितो! युवाम् साभिमुस्येव जानीयः वृषण्वसू ।। युवाम् हि स्तुत्यौ! क्रूरौ! या पाश्रूत् अति वर्षथः ॥ ५ ॥ इति पठाष्टके द्वितीयाध्याये पर्विशो वर्गः ॥ द॒स्रा हि विश्व॑मानु॒पङ् म॒हूभिः॑ परि॒दय॑थः । पि॒र्य॑ज॒न्या मधुवर्णा शुभस्पती ॥ ६ ॥ द॒न्ना । ह्रि । विश्व॑म् । आ॒न॒षक् । म॒क्षुऽमि॑ः । प॒रि॒ऽीय॑थः ॥ धि॑य॒न्ऽजि॒न्वा । मधु॑ऽत्रर्णा 1 शु॒भः । पती॒ इति॑ ॥ ६ ॥ वेङ्कट० दुसौ हि विश्वम् अनुषर्क क्षिप्रै अश्वैः परिगच्चयः कर्माणि प्रीणयन्तौ मधुवण उपती ॥ ६ ॥ उप॑ नो यातमश्विना रा॒या वि॑श्व॒षुपा॑ स॒ह । म॒घवा॑ना सु॒वीरा॒वन॑प॒च्युता ॥ ७॥ उप॑ । नः॒ः । यत॒म् ॥ अ॒श्चि॒ता । रा॒या । वि॒श्व॒ऽपुर्षो । स॒ह । म॒घवा॑ना । सु॒ऽवीरौ ॥ अ॒न॑पऽच्युता ॥ ७ ॥ घेङ्कट उपभा यातम् सानू अश्विनी ! धनेन विश्वस्य पोषण सह धनवन्ती सुधीरौ अनपच्युतौ ॥ ७ ॥ आ मे॑ अ॒स्य प्र॑ती॒व्यमिन्द्र॑नासत्मा गतम् । दे॒वा दे॒वेभि॑र॒द्य स॒चन॑स्तमा ॥ ८ ॥ आ। मे॒ ॥ अ॒स्य ॥ प्र॒व्य॑म् । इन्द्र॑नासत्या । ग॒तम् । दे॒वा । दे॒वेभिः॑ः । अय । सूचन॑ऽस॒मा ॥ ८ ॥ बेङ्कट आगच्छतम् मम अस्य स्तोन्नस्य प्रतीव्यम् इन्द्रनासत्या ! देनौः अद्य अत्यन्तै सेव्यमानौ ॥ ८ ॥ व॒यं हि वा॑ हवा॑मह उ॒क्षुण्यन्तो॑ व्यश्च॒वत् । सुम॒तिभि॒रुप॑ विश्रावि॒हा ग॑म् ।।९।। व॒यम्। हि। वा॒म् । हवा॑महे । उ॒क्षुण्यन्त॑ । व्य॒श्व॒ऽवत् । सु॒मतिऽभिः । उप॑ वि॒श्रौ । इ॒ह । आ । गत॒म् ॥९॥ वेट वयम् हि खाम् हवामहे सेक्कारी कामयमानाः पितृवत् । सुमतिभिः उप का गतम् इह हे मेधाविनी ! ॥ ९ ॥ अ॒श्विना॒ा स्पू॑षे स्तु॒हि॑ि कृ॒वित् ते॒ अव॑तो॒ हव॑म् । नेदी॑यसः कृ॒ळयातः प॒र्णीरु॒त ।१०। ३-३- मास्ति मूको. ४. मियन्तो वि श्रीवा म. १. त्वाम् वि. २.ती मूको, ५. नी मूको. ६. बच्चुनौबि ७ मनीप्यम् वि मदीप्यम् ८ सेवमानौ मूको,