पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु. २४ मे २३ ] २६७६ अटर्म मण्डलेम् ए॒वा नू॒नम्च॒प॑ स्तुहि॒ वैय॑श्व दश॒मं नव॑म् । सुवि॑द्वांसं च॒र्ऋत्ये॑ च॒रणी॑नाम् ॥२३॥ ए॒व । नू॒नम् । उप॑ । स्तुहि॒ । भैय॑श्च । द॒रा॒मम् | नये॑म् | Bऽचि॑िद्वांसम् ॥ च॒र्व॒त्य॑म् । च॒रणी॒नाम्॥ २३ ॥ एवम् इदानीम् उप स्तुद्धि हे वैयश्व नवानां प्राशानाम् दशमम् । “नव व पुरु* 'प्राणाः' ( जेना १,१३२; ते ५०६, ९ ) । मनुष्येषु वर्तमान इन्द्रस्तेषां दतमो भवति । 'इन्द्रस्थाऽऽ मातं दशा चरन्तम्' (तैआ ३,११,१) इति मन्त्रः नवम् स्तुत्यम् सुविशंसम् भूयोभूषः कार्येषु नर्तयितम्यम्' वरतीनां प्रजानाम् ॥ २३ ॥ बेत्या॒ा हि निरृती॑नां॒ां बज॑हस्त परि॒वृज॑म् | अह॑रहः शु॒न्ध्यः प॑रि॒पदा॑मिव ॥२४॥ बेत्ये॑ । हि । निःऽरृतीनाम् । वज्रेऽव॒स्त। प॒र॒ऽवृज॑म् । अह॑ःऽअहः ॥ शून्ध्युः प॒रि॒पदा॑म्ऽइत्र ॥ २४ ॥ बेङ्कट० ज्ञानीपे दि निरृतीनाम् उपद्रवाणाम् वज्रहस्ता परिवर्जनम्, अहरदः यथा आदित्यः (तु. पा ४,१६ ) परीत्य पततां रक्षसां वजन वेति पतिपट्री समानकमणाविति ॥ २४ ॥ तदि॒न्द्राय॒ आ भ॑र॒ येना॑ द॑सिष्ठ॒ कृत्व॑ने । द्वि॒ता कुत्ता॑य शिश्नयो नि चौदय ||२५|| तत् । इन्द्र॒ । अवैः। आ । श॒र॒ । येन॑ दे॒सिष्ठ । कृ॒त्ये॑ने । द्वि॒ता । कुस्ता॑य । शि॒न॒यः । नि । चोय ॥२५॥ ● वेङ्कट० तत् इन्द्र | रक्षणम् आ भर', मैन रक्षणेन हे सत्पन्तदर्शनीय ! कुर्वाणाय शकृया "पालनम्। एतदेवाऽऽद्द॰—द्वैधम् कुत्याय शत्रून् शिदनथः स्वम् । सदरमम्पमपि नि चोदय इति ॥ २५ ॥ " इति पहाष्टके द्वितीयाध्याये एकोनविंशो वर्गः ॥ ॥ तमु॑ त्वा नून नव्ये॑ द॑सिष्ठ॒ सन्प॑से । स त्वं नो विश्वा॑ अ॒भिमा॑तीः स॒क्षण: ॥ २६ ॥ तम् । ॐ इति॑ । त्वा॒ 1 नू॒नम् । ई॑म॒हे॒ । नव्य॑म् । ई॑स॒ष्ठ॒ । सभ्य॑से ॥ सः । त्वम् । नः॒ः । विश्वा॑ । अ॒भगा॑तीः ॥ स॒क्षणि॑ः ॥ २६ ॥ वेङ्कट० तम् एव त्वाम् इदानी याचामहे स्तरयम् हे अतिशयेन दर्शनीय ! धनानां संम्यासार्थ प्रदानार्थम् । सः त्वम् अस्माकम् विश्वाः अभिमाती. सइसे " ॥ २६ ॥ ग्र श्रृस॒दंह॑सो गृ॒चद् यो चाया॑त् स॒प्त सिन्धु॑षु । वर्धद॒सस्य॑ तुविनृष्ण नीनमः |२७| य. । ऋचा॑त् । अह॑सः । मु॒चत् | यः । वा । आर्य॑त् । स॒प्त । सिन्यु॑षु । थच॑ः । स॒स्य॑ । तु॒वि॒िऽनृ॒ग्ण॒ ॥ नी॒नमः ॥ २७ ॥ 1- १. खैः भूको, २. 'स्त्रैः मूको. ३२. प्राण मूको. ४. मान मूको ५ दशया मूको. प्रवर्तव्यम् मूको ७-७, एमूको ८ र ९ कथा. मूको. मूको. ११-११. नास्ति मूको १२. "सेन मूको. १०-१०. "लन मे वाद