पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू२३, मं ५ ] अ॒निं अटमं मण्डलम् च॑ः पू॒र्व्यं ह॒वे होता॑रं चर्षणी॒नाम् । तम॒या वाचा गृ॑णे तर्मु वः स्तुपे ॥ ७ ॥ अ॒ग्निम् । । पू॒र्व्यम् । हुवे॒ । होता॑रम् । चर्षणीनाम् । तम् । अ॒या । वाचा । गृणॆ । तम् । ॐ इति॑ व॒ः । स्तु॒षे॒ ॥ ७ ॥ वेङ्कट० अग्निम् युष्माकम् पुर्व्यम् हृयामि होतारम् मनुष्याणाम् । क्षयं हि यजति मनुष्याणाम् । तम् अनया बाचा असामि तम् एव वः स्वीमि स्तोमः ॥ ७ ॥ य॒ज्ञेभि॒रनु॑तक्रतुं य॑ कृ॒षा सू॒दय॑न्त॒ इत् । मि॒त्रं न ने॒ सुधि॑तमु॒ताव॑नि ॥ ८ ॥ य॒ज्ञेभि॑ः । अदूर्भुतऽक्रतुम् । यम् । कृ॒षा । सु॒दय॑न्ते । इत् । न । जने॑ । सु॒ऽधि॑तम् । ऋ॒तऽव॑नि ॥ ८ ॥ मित्रम् । २६६९ येङ्कट० यज्ञैः श्रद्भुतप्रशम् यम् सामर्थेन कामान् सूदयन्तें एव | सूदिः क्षरणकर्मा | मिञम् इव सन्तर्पितम् यज्ञबति यजमाने क्षारयन्तीति ॥८॥ ऋ॒तावा॑न॒मृतायबो य॒ज्ञस्य॒ साध॑नं वि॒रा । उयो॑ एन॑ जुजुर्नम॑सस्प॒दे ॥ ९ ॥ ऋ॒तय॒वा॑नम् । ऋ॒ऽय॒वः । यज्ञस्य॑ | साध॑नम् । मि॒रा । उपो॒ इति॑ । ए॒न॒म् । जु॒जु॒षु॒ः । नम॑सः 1 प॒दे ॥ ९ ॥ पेट० पबन्तं हे यज्ञकामाः ! यज्ञस्य साधनभूवम् वाचा स्तुवम् च तमू एनम् उप आहेदिषत यजमानाः हविधः स्थाने यशवति ॥ ९ ॥ अच्छ| नो॒ अङ्गि॑रस्तमं य॒ज्ञासो॑ यन्तु सं॒यवः॑ः । होता यो अस्ति वि॒क्ष्वा य॒शस्त॑मः ॥ १० ॥ अच्छ॑ । नः॒ः। अद्भैरऽऽतमम् । य॒ज्ञास॑ः । य॒न्तु । स॒म्ऽयत॑ः । होता॑ । यः । अस्ति । वि॒क्षु । आ । य॒शःऽत॑मः ॥ १० ॥ चेट्ङ्कट० अच्छ गन्तु शाकम् अङ्गिरस रिम् या इवपि संदवानि सुग्मिः | होता यः भवति मनुष्येषु यशस्तमा, यजस्व राम् ॥ १० ॥ 'इति पहाटके द्वितीयाध्याये दशम वर्म. ॥ अग्ने॒ तत्र॒ स्यै अ॑ज॒न्था॑नासो बृ॒हद् भाः । अश्वा॑ इव॒ पृष॑णस्तविषी॒यवः॑ ॥ ११ ॥ ९. यज्ञरवि म्फो. १. यतिमूको j 11 माह मानदारयल भई. ४. रसा मूको. ५. नाहित वि. ६.६० नारिय मूको,