पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६७ हूं १२, मे १५ ] अष्टमं मण्डलम् आ सु॒ग्म्या॑य॒ सु॒ग्म्ये॑ प्र॒ता रथे॑न॒श्विना॑ वा स॒क्षण । हुवे पि॒तेव॒ सोम॑री ॥१५॥ आ । सु॒ग्म्या॑य । स॒ग्म्य॑म् । प्र॒ातरिति॑ । रथे॑न । अ॒श्विना॑ वा॒ा । स॒क्षण इति॑ । ह॒वे । पि॒ताऽदैव । सोभ॑री ॥ चेङ्कट० मा चदतम् सुमादाय सुखम् प्रातः रन अश्विनौ वा सहनशीक्षौ । वाई' हयामि सोभरी, यथा मम पिता जौ आजुहावेति ॥ १५ ॥ " इति पष्ठाष्टके द्वितीयाध्यायै सक्षमो वर्गः ॥ मनौजवसा वृषणा मदच्युता मधु॑ग॒माभि॑रू॒तिभिः॑ः । आ॒रातः॑च्चिद् भू॒तम॒स्मे अव॑से पूर्वीभि॑ः पुरुभोजसा || १६ || मन॑ऽजनसा । वृषूणा । मद॒ऽच्युता । म॒क्षुमऽग॒माभि॑ः । क॒तिऽभिः॑ । आ॒रात्ना॑त् । चि॒त् । भू॒त॒म् । अ॒स्मे इति॑ । अव॑से । पूर्वीभि॑ः । पुरु॒ऽभोज॒सा ॥ १६ ॥ बेट० है मनोवेगौ ! चर्पेिवारी ! मदं प्रति गन्तारौ ! शीघ्रं गच्छद्धिः पालनैः अन्तिके भवतम् अस्माकं रक्षणाप बहीभिः ऊतिभिः हे बहूनां भोक्तारौ ! ॥ १६ ॥ आ नो॒ अश्वा॑वद॒श्विना व॒र्तियो॑सिष्टं मधुपातमा नरा | गोम॑द् दनि॒ हिर॑ण्यवत् ॥१७॥ आ । नः॒ः । अश्व॑ऽवत् । अ॒श्विना | बुर्तिः | यासिष्टम् । मधुडपातमा । न॒रा । मोऽम॑त् । द॒स्रा | हिर॑ण्यऽवत् ॥ १७ ॥ चेङ्कट आ गच्छतस् अस्मान् प्रति मार्गम् अश्वयुक्तम् हे सोमस्य पातारौ ! नेताहै! एश्विनौ! गोयुक्तम् हिरण्ययुक्तम् च दर्शनीषी ! ॥ १७ ॥ सु॒त्र॒ाव॒र्गं सु॒र्वीये॑ सु॒ध्व॒ वार्य॒मना॑श्च॒ष्टं रस॒स्विना॑ । अ॒स्मिन्ना वा॑मा॒यने॑ वाजिनीवसू विश्वा॑ वा॒मानि॑ धीमहि ॥ १८ ॥ सु॒ऽप्राव॒र्गम् । सु॒इबीर्य॑म् । सु॒ष्ठु । वार्य॑म् । अना॑च॒ष्ट॒म् । र॒क्ष॒श्विना॑ । अ॒स्मिन् । आ । इ॒म् । आ॒ऽयाने॑ । वा॒जिनी॑व॒स॒ इति॑ वाजिनीवसू । विश्वा॑ । वा॒मानि॑ । ध॒म॒हि॒ ॥ बेछूट० शोभनमब्रम् शोभनवीयम् सुष्टु धरणीयं बलवता अनभिभूतं धनम् ययम् आ धीमदि । सदेवाइ. — अस्मिन् युवयोः आगमने वाजिनीवसू ! विश्वानि घनानि आ धीमहि ॥ १८ ॥ इति पष्ठाडके द्वितीयाध्याये अटमो वर्गः ॥ [ २३ ] 'विश्वमना यैश्च कपिः | अनिर्देवता ि ईवि॑ना॒ हि म॑नी॒व्यं यज॑स्त्र जा॒तवे॑दसम् । च॒रि॒ष्णुषु॑म॒मगृ॑भीतशोचिषम् ॥१॥ इलामको ४४. माि ११. रसैनावधि मुको. २. सनशी पि; सचसी भ मूको ५. इमिः मूको. ६.देशमुफो,