पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्राग्वैदे राभाष्ये पू॒र्व॒ऽभा॒षु॒प॑म् । सु॒ऽव॑म् । पु॒रु॒ऽस्पृह॑म् | भुज्युम् । वाजेषु ॥ प्र॒व्ये॑म् । स॒च॒नाऽव॑न्तम् । सु॒म॒तिऽभि॑ । स॒ोभरे || अहम् ॥ २ ॥ 1 चेङ्कट० पूर्वेप सोतॄणाम् आपोषकम् स्वाह्नानम् बहुभिः स्पृहणीयम् रक्षकम् सद्‌मानेषु क्षमतो गन्तारम् भगनवन्तम् स्तुतिभि सोभरे ! कट्याणीभि स्तुहि मात्र विद्यारम अनुपयो रथम् ॥ २ ॥ इ॒ह त्या पु॑रु॒भूत॑मा दे॒वा नमो॑भिर॒श्विनो । अर्वाचीना स्वस॑से करामहे॒ गन्रा ता॒शुषो॑ गृ॒हम् ॥ ३ ॥ इ॒इ । त्या । पु॒रु॒ऽभूत॑गा । दे॒वा । नम॑ ऽगि । अ॒श्विना॑ । अयु॑च॒ना । सु । अव॑से । क॒रामहे | गन्तरा | दाशुषे | गृहम् ॥ ३ ॥ । | अ ६, अ १, ५ घेङ्कट इह तो अत्यन्त महून भावविवारी देवी इविभिमश्विनी अभिमुसो शोभनाम रक्षणाय गन्सारी यमानस्य गृहम् ॥ ३ ॥ यु॒वो रथ॑स्य॒ परि॑ च॒क्रमी॑यत ई॒र्मान्पद् चमिपण्यति । अ॒स्माँ अच्छा सुम॒तिर्वी शुभस्पती आ धे॒नुरि॑िव धावतु ॥ ४ ॥ 1 युगे । रथे॑स्य । परि॑ि । च॒क्रम् | ईयते । ईर्मा | अन्य | चाम् । इ॒प॒ण्य॒ति॒ । अ॒स्मान् | अच्छे । सु॒ऽम॒ति । वा॒ाम | शुभ | पती इति॑ । आ । धे॒नु ईव | धावतु ॥ ४ ॥ बेङ्कट० युवयो रथस्य एकम् चक्रम् 'परितो द्या' गच्छति । अन्यत् तु चक्रम् अवस्थित भेरको याम् इच्छति। "यप्न्यस्य मूर्धनि (ऋ१,३०, १९) इत्युक्तम् | भरमान् अभि युक्यो मुमति हे शुभ पती! धेनु इन आ भावतु ॥ १ ॥ रथो॒ यो माँ श्रिबन्धुरो हिर॑ण्याभोशुरश्विना । परि॒ द्यावा॑पृथि॒वी भूप॑ति श्रु॒तस्तेन॑ नास॒त्या ग॑तम् ॥ ५ ॥ अर्थ । य । घाम् । त्रिय॒न्धुर । हिर॑ण्पऽअभीशु । अनि पर । चावा॑पृथि॒वी इति॑ । भूप॑ति । श्रुत । तेन॑ | नास॒त्या॒ा । आ । गृ॒तम् ॥ ५ ॥ 1 घेङ्कट० वाम् रथ निबन्धुर हिरण्मयाश्वादिरन्जु दे अश्विनी ! परिभवति द्यावाटथियो विधुस | तेन हे नासत्या | आ गच्छतम् ॥ ५ ॥ इति पष्ठाष्टके द्वितीयाध्याये पञ्चमो वर्ग ॥ द॒श॒स्यन्ता॒ मन॑वे पुप॑ दि॒वि यचं॑ घृण कर्मथः । ता वा॑म॒द्य सु॑म॒तिमि॑िः शु॒भस्पती १. बर्म सूको १०२ दो यां मूको ३३ साहित] मुको प्रस्तुमहि ॥ ६ ॥ ४. हिर नृपयाधादिर्जु मूको