पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६० घेङ्कट० वयम् दि स्वयम्धुभिः ः ऋग्वेदे सभाध्ये [ अ६, अ. ११. तम् अग्रन्धय मेधारित इन्द्र निषच्छाम । हया सेः आग सधै। सोमवानाय ॥ १४ ॥ सति यानि तव शरीराणि हे पिता सीद॑न्त॒स्ते॒ वयो॑ यथा॒ गोची॑ते॒ मध महि॒रे वि॒िनस॑णे । अ॒भि त्वामि॑न्द्र नोनुमः ॥५॥ सीद॑न्त । ते। ये । य॒षा | गोऽश्रत । मध। म॒रे । नि॒वक्षि॑णे । अ॒भि | स्वाम् | इन्द्र | नोनुमः ॥ ५ ॥ वेङ्कट० पक्षिण इव दीये दा पयता घधिवे सोसे मदकरे बदनशीले सीदन्तः वयम् अभि तुमः त्वागू इन्द्री ॥ ५ ॥ इति पहाटके द्वितीयाध्याये प्रथमो वर्ग. * ॥ अच्छ॑ च तैना नम॑सा वदा॑मसि कि मुहु॑श्चिद् चि ददा॑धयः । सन्ति॒ कामा॑म्रो हरियो ह॒र्दिष्ट्वं स्मो व॒यं सन्त नो॒ धियः॑ः ॥ ६ ॥ अच्छ च । ए॒ना । नम॑सा । दा॑मसि | फिम् | मुट्टै | चि॒त् | नि । दीधय । सन्त । कामा॑स । ह॒रि॒यः॒ । द॒दि | यम् | सा | व॒यम् | सन्ति । स॒ः । धिय॑ः ॥ ६ ॥ येटुट० अपि च स्याम् अनेन हविया पदाम किम् हवं मुहुर्मुहुः चिन्तयति । भवन्ति अस्माकं "कामा हविः समुप दिः । भवाम वयम् स्वत्सविधौ । भवन्ति चास्माकं फर्माणि ॥ ६ ॥ नूत्वा॒ इदि॑न्द्र से व॒यमृती अ॑भूम न॒हि नू ते॑ अद्रिवः । वि॒द्मा पुरा परी॑णसः ॥ ७॥ मूना॑ । इत्।उ॒न्व॒ ॥ ते॒ ॥ व॒यम् । उ॒त । अभुम् । नहि। च । । । अ॒दि॒वः । वि॒द्म पु॒रा । परी॑णसः॥ ७ ॥ वेङ्कट० नूतनाः एव चयम् इन्द्रा सव रक्षणे भजाम नहि पुरा श्वां महान्तम् सामीम. हे वजिन् । सम्पतिलां जानतो रक्षिता इति ॥ ७ ॥ वि॒द्मा स॑वि॒त्वमु॒त शेर भोज्यमा ते॒ ता च॑जिनीमहे । उ॒तो स॑मस्मि॒न्ना शि॑िशीहि नो वसो वाजै सुशिय॒ गोम॑ति ॥ ८ ॥ नि॒द्म । स॒खऽत्यम् 1 उ॒त । शूर | मोज्य॑म् | आ | ते॒ । ता | अ॒निन् । ईमद्वे । 'उ॒तो इति॑ । स॒म॒स्मि॒न् । आ । शिशा॑हि । न । सो इति॑ । वाजै | सुज्ञेप्र॒ | गोऽम॑ति ||८|| वेङ्कट० जानीम ससिलम् अपि च शूर तव भोज्यम् धनम् । तदुभयम् वज्रिन्! क्षाभिमुख्येन याचामद्दे तथा सति अस्मान् सर्वस्मिन् गोमति अन् "सम् आशिर्शीद हे वासयित !" "सुइनो माया तत्तीक्ष्णीकुर्जिलि ॥4॥ 1-9"सबन्ध भूफो. २ अच्छा चि. ३ 'दीयम ब. ४. रिमूफो ५.५. मास्ति ६.७ मा हरिगल दि मा ८ ला को, ९.९. श. या ५,२३. ॥ अझ मूको. 1999 शीशियामतिः मूको. १९. पदाचा मूको. १३. कति मूफो.