पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दे सभाध्ये [५९ प ३७. येइट० चाय युष्माक्रम् मस्त ! हसिष्ठति ठद्गततर बृहती भवती घरं वा स्व सात्' स्थानाय वरतीति शेष परोक्ष – पदा नेतारो भरत आदिशन्दि, आदिशत्ति आत्मनोऽद्वेषु यानि पाहुवला. तदानीमिति ॥ ६ ॥ स्व॒धामनु॒ श्रि॒ियं॒ नरो॒ महि॑ त्वे॒पा अम॑न्तो॒ वृष॑प्सन | यह॑न्ते॒ अनु॑तप्सवः ॥७॥ स्व॒धाम्। अनु॑ । श्रिय॑म्। नरः॑ । महि॑ वे॒श | अन्त | प॑प्स | यन्ते | अप्सर ॥ ७ ॥ बेट० बलम् श्रियम् धानुभूप दातु नेतार महाम्त दीहा बल्यन्त पितृरूपा गच्छन्ति अनन्तरूपा ॥ ७ ॥ गोभि॑द॒णो अ॑ज्यते॒ सोम॑री॑णा॒ रथे॒ को हिर॒ण्यये॑ । गोष॑न्धवः सुजा॒ातास॑ इ॒षे भुजे म॒हान्ततो॑ नः॒ स्पर॑से॒ नु ॥ ८ ॥ शोभि॑ । य॒ाण । अज्यते॒ । सोभ॑रीणाम् । रथे॑ । कोशै । हर॒ण्यये॑ । गोऽव॑न्धव 1 स॒ऽजा॒ावासि॑ । इ॒षे । भुजे | म॒हान्त॑ ॥ इ॒ | स्पर॑से ॥ तु ॥ ८ ॥ 1 वेट० सोभरीणाम् स्तुतिभि मरताम् वाण वाद्यविशेष अभ्यते ये हिरण्मय कोशे स्थितानाम् । गोमातरः शोमनजनना अस्माक इध्ये अम्ब्राय प्य गद्दान्त- करमाक पारणाय तारणाय च क्षित्र सन्विति ॥८॥ प्रति॑ वो नृपदञ्जयो॒ो घृष्णे॒ शर्धीय॒ मारु॑ताय भरध्वम् । हुण्या घृ॒प॑प्रयाव् ॥ ९॥ प्रति॑।च॒ । घृ॒प॒त्ऽअ॒ञ्जय॒ । वृ॒ष्णै। शधय | मारु॑ताय भृग् ह॒न्या । वृष॑ऽप्रयाम्ने ॥ ९ ॥ । चेट० प्रति भरध्दम् यूथ य दक्षिणतो इरिर्भि ॥ ९ ॥ हे वृष्यमाणहबिष्का ! अनिम् ये अञ्जपन्ति हविमिस्ते । “अअन्ति (ऋ. १९५६) इत्युतम् । बर्षित्रे मारताय सर्भाय इप्यानि बृप॒ण॒श्नेन॑ मरुतो॒ वृष॑प्सुना॒ रथे॑न॒ वृष॑नाभिना । आ श्ये॒नासो न प॒क्षिो वृथा॑ नरो ह॒न्या नो॑ वी॒तये॑ गत ।। १० ।। नृत॒ण॒श्वेन॑ । मह॒त॒ । बृष॑ऽसुना | श्यैन । वृष॒ऽनाभिना 1 आ । श्ये॒नास॑ । न । प॒क्षिण॑ । वृषा॑ : नर । हव्या । न । वी॒तये॑ । गत ॥ १० ॥ ११. सतिवि, मनो गया था?, ४, आ.मानम भूको ५५ उपाय ९ ८०८, बखतो यर * वि, अनाव ९ प्रणाय सूको, २०२. वामद को ६. सौभरणीया मूको ३. पारोक्ष वि, पारोक्ष्ये अ ७७ राज्यविशेषज्येथे मूको.