पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१९ मे २४३ अयमे मण्डलम् मिश्रयन्तिः शान्यात्मनि पुत्रपौत्राणाम् जनानाम् पोषणाय । यद्वा मानवियन्ति शत्रूणां जनानाम् अखानीति ॥ ३३ ॥ यमा॑दित्यासो अद्रुहः पा॒रं नये॑य॒ मये॑म् । म॒घोनां॒ विश्वे॑षां सुदानवः ॥ ३४॥ यम् । आ॒दि॒त्यास॒ः। अद्रुह॒ः। प॒रम् । नये॑य । मन्यै॑म् म॒घोना॑म् ॥ विश्वे॑षाम्। सु॒ऽदानव॒ः ॥ ३४ ॥ येङ्कट० द्वे आदित्यदेवते । यम् हे आदिस्याः! धारः ! पारम् मयथ मनुष्यम् धनषतामाढयागाम् सर्वेषामेव सर्वेभ्योऽभ्याउ कुरुप हे सुदानाः ! 1 उत्तरत्र सम्बन्धः ॥ ३४ ॥ यूयं रा॑जान॒ः कं चि॑िचर्पणसह॒ः क्षय॑न्तं॒ मानु॑षु॒ अनु॑ । व॒यं ते वो॒ वरु॑ण॒ मित्रार्य॑म॒न्त्स्याम॑ह॒तस्य॑ र॒थ्ये॑ ॥ ३५ ॥ .युयम् । राजानः । कम् । चित् । चर्पणऽसहः । क्षय॑न्तम् । मानुषान् । अनु॑ । व॒यम् । ते । ब॒: । धरु॑ण । मित्र॑ | अर्य॑मन् | स्यामै | इत् । ऋ॒तस्य॑ | र॒थ्य॑ः ॥ ३५ ॥ वेङ्कट० यूयम् हे राजानः ! तम् कम् चित् एव पारं] नपथ' भाग्यश्न्तम् हे चर्षणीनाम् अभिभविवारः ! निवसन्तम् मनुष्याम् प्रति । तन युष्माकम् ते वयम् स्यान यद् यूपम् नक्षय | किया है वहण! मित्र 1 [अर्थमन् ! स्याम एव यज्ञस्य नेतारः ॥ ३५ ॥ अदा॑न्मे पौरु॒कृ॒त्स्यः प॑ञ्च॒ाशते॑ च॒मद॑स्य॒र्व॒धूना॑म् । मँहि॑ष्ठो अ॒र्यः सत्प॑तिः ॥३६॥ अदा॑त्। नो॒। पौरु॒ऽकृ॒त्स्यः । प॒श्चाशते॑म् । ब्र॒सद॑स्युः। य॒धूना॑म् । म॑हि॑ष्ठः । अ॒र्यः। सऽप॑तिः ॥ ३६ ॥ राजसदस्यो गवाँ तिस्राव घेङ्कट० शौमऋ: – 'आमेसे पञ्चाशत खुर्ता बधूनां अश्वोष्ट्राणां रत्नानि चर्वमं तथैवासी स्यावं "प्रतिगृह्य ऋविरान् घयं सूचेन नरें वासोसि तासामप्रेसर शर्मा च श्रौतस्तेन वृणीप्पेति ऋपे ! कारस्थकन्याः पञ्चाशद युगपत् इन्द्रावैराच्छशंस विविधानि च । पतिम् ॥ अदादिति । सप्ततीः ॥ शचीपतिः ॥ प्रस्तमृमिरवीत्। प्रभो | [] रमये" सूफो, ८. 'दामे मूफो. 11-31. "गृ५° -- मूको.; दारावे. १२. वे मुझे 1. निथ° मृको. ९, भ्यो या मूको. ३०३० भूको ६८,१९,३६ ७. निम् मूको. ऋ-११ ४. बोमूको, ५.५ °मग्...श्या" ९.बृषलवे १० पधि मृको