पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२५ १३, २८ ] अमे मण्डलम् बेङ्कट० इद चौ सहमदन्तौ युआनः सोमपीतये हरी इन्द्र | प्राप्तधन अस्मासु प्रेरय ॥ २७ ॥ अ॒भि स्व॑रन्तु॒ ये तव॑ रु॒द्रास॑ः सक्षत॒ थिय॑म् । उ॒तो म॒रुत्व॑ती॒त्रंशो॑ अ॒भि प्रय॑ः ॥२८॥ अ॒भि । स्व॒र॒न्तु॒ । ये । सत्र॑ । रु॒द्रास॑ः । स॒क्षत॒ । श्रिय॑म् । उ॒तो इते॑ । म॒रुत्व॑तीः । विः । भि प्रः ॥ २८ ॥ अपि बेङ्कट० अभि स्वरुड ये तव स्वभूताः अवा. हतोतारः तेन प्राप्नुवन्तु वियम्, च 'मरुत्वतीः विशः । अस्मान् अभि प्रापय सन्नम् ॥ १८ ॥ इ॒मा अ॑स्य॒ प्रतू॑र्त्तयः प॒दं जु॑पन्त॒ यद् दि॒वि । नामा॑ य॒ज्ञस्य॒ सं द॑धु॒र्य॑था॑ वि॒दे॥२९॥ इ॒माः । अ॒स्य॒ । प्रऽत॑र्तयः । प॒दम् । जु॒षन्त॒ । यन् । दि॒वि 1 नामः॑ । य॒ज्ञस्य॑ । सम् । द॒धुः । यथा॑ । वि॒दे ॥ २९ ॥ बेङ्कट० इमाः अस्य प्रवराशीलाः पदम् जुपन्त, यत्, शस्य दिवि भवति पदम् । नाभेः पाचय ( ? ) यशस्प हीमाः सम् दधुः, यथा अयं मनुष्येषु शायते ॥ २९ ॥ अ॒यं दॊषा॑य॒ चक्ष॑से॒ प्राणि॑ प्रय॒त्य॑ध्व॒रे । मिमी॑ते॒ य॒ज्ञमा॑नु॒पम् वि॒चक्ष्य॑ ॥ ३० ॥ अ॒यम् । दी॒र्घाय॑ । चक्ष॑से॒ । आच॑ । प्र॒ज्य॒त । अ॒ध्व॒रे । मिनी॑ति । य॒ज्ञम् । आ॒नु॒षक् । वि॒चय॑ ॥ ३० ॥ चेङ्कट० अयम् दीर्घाय दूरस्य दर्शनाय यागसाधनं सोमम् अनुषतं मुड़गा वेति ॥ ३०॥ से प्राचीने वर्तमाने यज्ञे मिमीते करोति वृषा॒ायमि॑न्द्र ते॒ रथ॑ उ॒तो ते॒ वृष॑णा॒ा हरौँ । वृषा॒ त्वं शि॑तक्रतो॒ वृषा॒ हव॑ः ॥ ३१ ॥ घृ॒षः॑ । अ॒यम् । इ॒म्प्र॒ । ते॒ । रयः॑ । उ॒तो॒ इति॑ । ते॒ । वृष॑णा॒ा । इ॒री॒ इति॑ । इ॒षः॑ 1 लम् । शतप्र॒तो इति॑ श॒तो ॥ वृषा॑ । हवं॑ ॥ ३१ ॥ मूको. इति पहाटके प्रथमाध्याये द्वादशो वर्गः ॥ येङ्कट० बर्पिता अगम् इन्द्र | तब रथः, अपि च वृषणौ अधी, शृपा त्वम् च 'शतप्रज्ञ?, तथा’ भवति स्तुतिध वृक्ष इति ॥ ३३ ॥ वृषा॒ा ग्राा वृषा॒ा मट्टो घृपा सोमो॑ अ॒यं सु॒तः । वृषा॑ य॒ज्ञो यमि॒न्व॑सि॒ वृषा॒ हवं॑ ॥३२॥ ६०३१८ 1 से को. २-२. लतिशम्फो. ६.तिम्फो. 00. नाति सूबो ३. मा. अध् ४. यहा ल'. ८-८ शुमत पर वि दामाय