पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १३, म ७ ] अटम मण्डलम् २६२१ प्र॒त्स॒रज्ज॑नया॒ा गिर॑ः शृणुधी ज॑रि॒तुर्हव॑म् । मदे॑मदे वरक्षिया सु॒कृत्पने ॥ ७ ॥ प्र॒त्न॒ऽत्रत् । जन॑थ॒। गिर॑ । शूधि। ज॒र॒तु । हव॑म् । मदे॑ऽमदे । दक्षिधः॑ ।सु॒ऽकृत्व॑ने ॥ ७ ॥ वेङ्कट० प्रत्नवत् जनय स्तुती. दूरयात्मानम् अनुशिष्य इन्द्रम् बाह- शृणु जरितु दानमिति | सोमस्य मद्रेन त्व धनानि वइसि सुकर्मण ॥ ७ ॥ क्रीळन्त्यस्य सुनृता आपो॒ न श॒नवः॑ य॒तः । या पि॒या य उच्यते॒ पति॑नः ||८|| क्री॒ीछे॑न्ति । अ॒स्य॒। सु॒नृता॑ ।आप॑ 1न। प्र॒ऽ । य॒तो अ॒या । धि॒या । य । उ॒भ्यते॑। पति॑ दि॒र ॥ आप इप प्रवणेन गच्छन्त्य । वेङ्कट० अभिमुख गच्छन्ति अस्य स्तुतय स्वोतॄणाम् य उच्यते प्रति दिव यन् पतिरयमिति प्रज्ञावन्तमिन्द्र बदन्ति ॥ ८ अन्या प्रज्ञया } उ॒तो पति॒र्य॑ उ॒च्यते॑ कृष्नामेऊ॒ इद् व॒शी । न॒मोवृधैर॑व॒स्युभिः॑ सु॒ते र॑ण ।। ९ ।। उ॒तो॑इति॑।पति॑ । य । उ॒च्यते॑ ।कृ॒ष्ठ॒ही॒नाम् । एकै । इत् । व॒शी । न॒म वै । अ॒स्युऽभि॑ । स॒ते । रण॒ ॥ वेड्० अपि च स्वामीय उच्यते मनुष्याणाम् एक एव स्वतन्त्र इविधैर्धयद्धि भिक्षनाणे अवस्युभि सुते अस्मिन्सोमे रमस्व ॥ ९ ॥ स्तु॒हि श्रु॒तं पि॑प॒श्वितं॒ हरी यस्य॑ प्रस॒क्षिण॑ । गन्धा॑रा दा॒शुषो॑ गृ॒हं न॑म॒स्विन॑ः ॥१०॥ स्तुहि । श्रुतम् । वि॒िप॒ ऽचित॑म् । ह्ररी इति॑ । यस्य॑ प्र॒ऽम॒क्षिणॊ गन्राद॒ाझुप॑ गृ॒हम् । न॒म॒स्विन॑ ॥ पेट तुहि विश्रुतम् मेधाविनम्, अश्वौ यस्य प्रसहनशीलता गृहम् हविष्मत ॥ १८ ॥ "इति पष्ठाष्टके प्रथमाध्याये अमोब ॥ तू॒तु॒जा॒नो म॑हेम॒तेऽश्ने॑भिः श्रु॒पि॒तप्सु॑भिः । आ या॑हि य॒ज्ञमा॒ाशुभिः॒ समि॑द्ध ते॑ ॥११॥ तु॒तु॑जा॒ान । म॒हेऽग॒ते॒॥ अश्वे॑भि ।मु॒पि॒तप्मु॑ऽभि । आ । याहि॒ य॒ज्ञम् आ॒शुऽभि॑ि । शम। इत्॥ हि ते ॥ चेङ्कट० उत्सवे स्थिता मतिर्यस्य स गद्देमति । स्वरन् इद महमते दीसस्पै आयाहि यशम् आशुभि मुखमेवा सुम्यमिति ॥ 1 ॥ 9 1 इन्द्र॑ दानिष्ठ सत्पते र॒थिं गृ॒णसु॑ धारय । श्रवः॑ सू॒रिम्यो॑ अ॒मृते॑ वसु॒ह्म॒नम् ।।१२। इन्द्र॑ । श॒नि॒ष्ठ । स॒तऽय॒॒ । र॒षिम् । शृ॒णत ऽ । धाय । श्रवं॑ सुरिऽभ्य॑ अ॒मृते॑ग्॥ च॒सु॒ऽत्व॒नम् ॥१२॥ ०८ व पते रम्सुिस्थामझनेतृभ्य अमरणयाधनम् यमुमध्वम् देवि ॥ १२ ॥ १ ६ नारि वि. को तिमुको २. श्रीमूहो. ७७ मारित मूको ८ माहित हो ४ बनशे मो