पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६१७ अष्टमं मण्डलम् १२, २१ ] म॒हीर॑स्य॒ श्रणी॒तयः पू॒र्वीरु॒त प्रश॑स्तयः । विश्वा॒ वसू॑नि दा॒शुषे॒ व्यो॑नशुः ॥ २१॥ म॒हीः । अ॒स्य॒ । गऽनी॑तयः । पू॒र्वीः उ॒त । अइश॑स्तयः । विश्वा॑ । वसू॑नि । दा॒शुषे॑ ।। आशुः ॥ २१ ॥ येङ्कट० महान्ति अग्य मणयनानि यहूनि प्रशंसनानि विश्वानि वसूनि दापे प्रयच्छते । तमिमम् वि आनशुः ॥ २१ ॥ इन्द्रे॑ घृ॒त्राय॒ हन्त॑धे दे॒वासो॑ दधिरे पु॒रः । इन्द्रं॑ वाणरनूप॒ता समोज॑से॒ ॥ २२ ॥ इन्द्र॑ग् ।वृ॒त्राय॑ । हन्त॑वे । दे॒वास॑ः द॒धि॒रे । पु॒रः । इन्द्र॑म् । चाणः । अ॒न॒ष॒त । सम् ॥ ओज॑सः॑ ॥ २२ ॥ चेङ्कट० वृत्रं हन्तुम् पुरः दधिरे देवाः इन्द्रम् ॥ २२ ॥ म॒हान्तं॑ महि॒ना व॒र्य॑ स्तोमे॑भिर्हयन॒श्रुत॑म् । अर्कैर॒भि प्र नुम॒ः समोज॑से ॥२३॥ म॒हान्त॑म् । म॒हि॒ना । व॒यम्। स्तोमे॑भिः । ह॒न॒ऽश्रुत॑म् ॥ अ॒र्कैः 1 अ॒भि । प्र । नो॒नु॒म॒ः। सम् । ओज॑से॒ ॥ येङ्कट० महान्तम् महता' हुबिया वयम् सोमेभिः च ज्ञानश्रुतम् ऋभिश्च सम्यक् अभि प्र नोनुमः बलाय ॥ २३ ॥ न यं वि॑वि॒क्तो रोद॑सी नान्तरि॑क्षाणि व॒ज्रिण॑म् । अादिद॑स्य तित्थ समोजसः ॥ २४ ॥ न} पम् । वि॒चि॒कः । रोद॑सी॒ीइति॑ । न । अ॒न्तरि॑क्षाणि । व॒द्रिण॑म् । अमा॑त् । इत् । अ॒स्प॒ । ति॒वि॒पे । सम् । ओज॑सः ॥ २४ ॥ येङ्कट० न यम् पृथक् कुरुतः द्यावापृथिव्यौ न च अन्तरिक्षाणि अभिणम् । तस्य अस्य यद् ओजः उद्धपादेव सादो भवति सर्व रोजः सूर्याइयो 'दि सम्' उग्रन्तीति ॥ २४ ॥ यदि॑न्द्र प्र॒त॒नाज्ये॑ दे॒वास्त्वा॑ दधि॒रे पु॒रः । आदित् नै हर्य॒ता हरी बवक्षतुः ॥ २५ ॥ पत् । इ॒न्द्र॒ । घृ॒त॒नाज्ये॑ दे॒वाः। त्वा॒ा। दूधिरे । पुरः । आत् । इत् । ते। हर्य॒ता। हरी॒ इति॑ । व॒त्रस॒तुः ॥२५॥ पेट० यदा इन्द्र राष्ट्रमामे देवाः श्वाम् पुः दधिरे । अनन्तरमेव तान्तीमधी श्वाम् ववक्षनुः ॥ २५ ॥ 'इति पष्ठाष्टके प्रथमाध्यापमो वर्ग ॥ ३.४ "गे आभ', १. शं. २ प्रतिनि ५.मू. ६.९ दिता मूको, . ८.८ मारतो,