पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १९, म १ ] अष्टम मण्डलम् [११] अग्निर्देवता गायत्री छन्द, आवा प्रतिष्ठा, द्वितीया वर्धमाना, दशमी त्रिष्टुप् | अ॑सि दे॒व आ मर्त्येष्वा । य॒ज्ञेप्पीडच॑ः ।। १ ।। । अ॒सि॒ | दे॒ष ! आ | मये॑षु । आ । त्वम् | य॒ज्ञेषु॑ | ईड्य॑ ॥ १॥ त्वम् यज्ञभू वत्स का ऋषि त्वम॑ग्मे व्र॒त॒पा त्वम् । अ॒ग्ने । ब्रत॒ऽपा वेङ्कट त्वम् अम | कर्मण पालयिता भवति, देवर सन् मर्येषु भागत्य चतस स्तुत्य असि ॥ १ ॥ त्यम॑सि प्र॒शस्यो॑ वि॒दथे॑षु॒ सह॒न्त्य । अग्ने॑ र॒थीर॑ध्व॒राणा॑म् | २ ॥ त्वम् । अ॒ति॒ । प्र॒ऽशस्य॑ । त्रि॒दथे॑षु । सह॒न्त्य॒ | अग्ने॑ । । अ॒ध्व॒राणा॑म् ॥ २ ॥ वेङ्कट० त्यम् भवसि स्तुत्य यज्ञेषु हे सहन कुशल आए | नवा अवसणाम् || २ || स त्वम॒स्मदप॒ द्विषो॑ घृ॒योधि जा॑तवेदः । अदे॑वीरग्ने॒ अरा॑तीः ॥ ३ ॥ स । त्वम् । अ॒स्मत् । अप॑ । द्विषे । युरोधि । जा॒त॒ने॒द॒ । अदे॑नो । अ॒ग्ने॒ | अरा॑ ॥ ३ ॥ वेङ्कट० रा लन् मम्मत अपोधि कू कुरु द्वेष्ट्रन हे जातप्रज्ञ तथा अदवी आसुरी आते। भराती भप्रयच्छन्तीश्च विश १ ॥ ३ ॥ अन्त चि॒त् सन्त॒मह॑ य॒ज्ञं मते॑स्य रि॒षोः । नोप॑ चेष जातोदः ॥ ४ ॥ अन्त । चि॒त् । सन्त॑म् । अह॑ । य॒ज्ञम् | मर्तस्य । द्वि॒पो । न ॥ उप॑ । वृषि | जाने॒द॒ ॥४॥ पेट० अन्तिके चित् वर्तमानम् एवं यज्ञम् मनुष्यय प्रमाना शत्रुभूतस्य न उप राध्यसि जतवेद 1 ॥ ४ ॥ 1 । म अम॑र्त्यस्य ते॒ भूरि॒ नाम॑ मनामहे | जिप्रसो जा॒तवे॑द॒सः ॥ ५ ॥ मतॊ । अम॑र्त्यस्य 1 ते॒ । भूरि | नाम॑ | म॒नाम॑हे । सि | जातवेदस ॥ ५ ॥ पेङ्कट० अनयंस्य ते बहूनि नामानि उच्चारयास मेधाविन मर्ता जातप्रशस्य ॥ ५॥ इति पञ्चमाष्टके अरमाध्याय पो बगं ॥ निशं॒ विप्रा॒ासोऽव॑से दे॒वं मर्तीस ऊ॒तये॑ । अभिगमनामहे ॥ ६ ॥ पिप्र॑म् । चिप्रारा 1 अन॑स । द॒म् | मीस | उ॒तये॑ । अभिम् | मी म | हम ॥ ६ ॥ वेङ्कट० मेधाविन मधाविन रक्षणाय दवम् मनुष्या रक्षणाप भम् सुनिभियान त म ध f71 व यु' ! १-१ नारिलो २ ५ विचम् मको, , मनैश्य अ को २ ७७. देवमनु मूको