पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६०६ जाग्वदे ममाप्ये वाचाइम॒श्विनोंः । असु॑त्स्यु प्र देख्या साकं व्योव्यामृर्त मे राति मर्सेम्पः ॥ १६ ॥ अर्मुत्सि । ॐ इति । प्र । दे॒व्या | साग | पाया | अहम् । अ॒शिनो॑ । वि । आत्र | दे॒नि॒ । आ । म॒तिम् ।। रातिम् । गर्येभ्य ॥ १६ ॥ बेट० मोहिम अहम् देव्या वाचा सह अश्विनो बाचमाह - हे देवें। स्वमश्विनी नती तयो स्तुयंसेच अश्विनी अह प्रयुद्धोऽस्मि । सो सुमति ध्यान मार्शों य वि गमयसि' । तथापि गमपति तोदनम् मत्र्येभ्य | यहा उपस सम्बोधनम् देवि ! इति ॥१६॥ म बौधयोपो अ॒श्विना॒ प्र दैवि नृते महि । प्र य॑ज्ञहोतरानु॒पक् प्र मदा॑य॒ श्रवो॑ बृहत् ॥ १७ ॥ ग्न | चो॒ोध्य॒ । उ॒प । अ॒श्विना॑ । न । दे॒मि॒ 1 सू॒नृ॑ते॒ ! म॒हि॒ । प्र । यज्ञ॒ऽहोत॒ 1 आनुष । डा | मदा॑य | श्री | बृहत् ॥ १७॥ घेङ्कट० है उप अधिनी प्रयोधय देवि | सुशादे' महति 1 हे यज्ञहोत औपसामे' यस्तो भदाय महद् अन्नम् अनुपकम् ॥ १७ ॥ [ ा ५ च ८५ व ३३ यदु॑षो॒ यास भानुना सं व॒र्येण रोचसे । आ हायम॒श्विनो॒ रथो॑ व॒र्तयो॑ति नृपाश्य॑म् ।। १८ ।। यत् । उ॒ष॒ । यसि॑ । आ॒नुना॑ । स॒म् । सूर्ये॑ण । रोच॒से॒ । आ । ह॒ । अ॒यम् । अ॒ग्नौ॑ । रथे॑ । य॒र्ति । यति॒ । नु॒ऽपाय्य॑म् ॥ १८ ॥ घेङ्कट० सदा त्वम् हे उप | भानुना सह यासि तदा सूर्येण च सम् रोदसे, सदानीम् आगत 'अपनो अयम् इय वर्ति यज्ञम् यज्ञ नृभि "सोम पीयते ॥ १८ ॥ यदापीतासो अ॒शवो गावो न दुह ऊर्थभिः । पद् वा राणी॒रनु॑पत॒ प्र दे॑व॒यन्तो॑ अ॒श्विना॑ ॥ १९ ॥ यत् । आऽपी॒तास । अ॒शत्रै । गावे । न | दुहे । ऊध॑ऽभि । यत् ॥ वा 1 घाणीं । अनूषत । प्र । दे॒न॒ऽयन्ते । अ॒श्विना॑ ॥ १९ ॥ वेङ्कट० यदा रसन आपोता अशव प्रस्तुवन्ति देवौ अश्विनौ इच्छन्त स्वरस दुन्ति गाव इव पयः अमि पदा' माथी पूर्वत्र सम्बन्ध ॥ १९ ॥ 1 वरयसि । २ भयन् यूको ३३ इन्ताये यो पनि भूको, ४४, सोमपीतये अ ५ रक्षसे भ्र' से रि ३ यथा ' A