पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५९२ ऋग्वेदे समाप्ये [५८८, १९ इ॒माम् । मे॒ । स॒ख्त॒ । गिर॑म् । इ॒मम् । स्तोम॑म् | ऋभुक्षण । इ॒मम् ॥ मे । व॒नत॒ । हवं॑म् ॥ ९ ॥ घेवट० इमाए मे हे मस्त गिरम्, इमम् च साम्ना लोगन् हे मद्दान्त ! (तु. निष ३.३), इमम् ज्ञानम् घगनत ॥ ९ ॥ त्रीणि॒ सरी॑सि॒ पृश्न॑यो दुदु॒हे व॒जि॑िण॒ मधु॑ । उत्स॒ कव॑न्धम॒द्रिण॑म् ॥ १० ॥ श्रीणि॑ । सरा॑सि । पृश्न॑य । दु॒दु॒हे । चत्रिर्णे | मधु॑ | उत्स॑म् | कन्धम् | उ॒द्रिणम् ॥ १० ॥ बेट० गया, श्रोणि सासि पूर्णानि भवन्ति तथा पुना इन्द्राय सोममयम् मधु अद्भुइन् 'क्वन्धम् उत्सम्ई उद्दानम् उत्रिणम् इत्यन्तरिक्षमाह वृप्रयधाय तथा दुर्धन् सथामन्त्रस्त्रीगच्छताम भीषाणामिति (?) ॥ १० ॥ इति पाबमाष्टके अमाध्यामे एकोनविंशी यां ॥ Y मरु॑तो॒ यजु॑ वो दि॒वः सु॑स्ना॒यन्तो॒ हवा॑महे । आ तू न॒ उप॑ गन्तन ॥ ११ ॥ भर॑त । यद। ह॒ाय॒ । दि॒वः सु॒म्न॒यन्तै 1 हवा॑महे | आ| तु | नू । उप॑ | गुप्त ॥ ११ ॥ ग्रेङ्कट० महत | यथा खल श्व दिव काद सुखमिच्छन्त वयम् हवामहे, तदैव क्षिप्रम् आगच्छत अस्मान् ॥ ११ ॥ यूयं हि ष्ठा सु॑दानवो॒ो रु ऋभुक्षणो दमे॑ । उ॒त प्रचे॑तस॒ो मदे॑ ॥ १२ ॥ यू॒यग् । हि । रघ । सु॒ऽद॒न॒व॒ ।रु | ऋ॒भुक्षण | द | उ॒त । प्रचैतस ॥ मदे॑ ॥ १२ ॥ वेङ्कट भव है शोभनदाना रखपुत्रा | मद्दान्त | यज्ञे, अपि च सुमतय सोममदे ॥ १२ ॥ आ नो॑ र॒थं म॑द॒च्युते॑ पुरुक्षं वि॒िश्वयो॑यम् । इय॑ मरुतो द॒धः ॥ १३ ॥ आ। न॒ । र॒यिम् । श॒दऽच्युत॑ग् । पुरुशुम | वि॒श्मयसम्म | इय॑ते । स॒रु॒त॒ । दि॒व ॥ १३ ॥ वेङ्कट० आभिमुल्येन 'प्रेत्षत धनम् मदस्योपस्थापकम् बहुशब्दम् विश्वस्य धारकम् अस्माक हे मस्त दिन आहृत्य ॥ १३ ॥ अधी॑व॒ यद् गरी॒ण यामै॑ शु॒आ॒ा अर्थघ्नम् । सु॒व॒ानैमे॑न्दध्व॒ इन्द्र॑भिः ॥ १४॥ अधैिऽह्न । यत् । गरी॒णाम् | याम॑म् | शुभ्रा | अचि॑ध्वम् । सुनै । म॒न्दद्ध्यै॒ इन्द्र॑ऽभि ॥१४॥ पेड० वपरि पर्वताना है शुभ्रा | पदा गमनम् कुरुष, तदानीं सुषमाने सोमै मन्दधे ||१४|| ए॒ताव॑तरेचदेषां सु॒म्नं भि॑क्षेत॒ मये॑ः । अदा॑भ्यस्य॒ मन्म॑भिः ॥ १५ ॥ तु ऋ २२४,४ २. तु ऋ५, २९, ५, ६, ३७,११. ३३. कपनो समुदकदानगुदिनम् मूको तु. या १०, ४१ चैप १,३०८en, $ तुम १०,९ प १,८९३f, ईतु या १०, १२ चैंप १,८९६ ४४. माहित] मूको ५५. गोलो गोधुलो ६-६ मे तमुको ८. मइभे मूको, ७ तूयमान सोमे मुझे