पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूद, मं १७ ] अरंम मण्डेलम् ईपट्य य इ॒मे रोद॑सी म॒ही स॑मि॒ीची स॒मज॑ग्रभीत् | तमो॑भिरिन्द्र॒ तं गृ॒हः ॥ १७ ॥ यः । इ॒मे इतै । रोद॑सि॒ इति॑ । म॒ही इति॑ । स॒मीची इति॑ स॒ऽरे॒चो । स॒म्ऽअज॑मत् । तम॑ःऽभिः । इ॒न्द्र॒ । तम् । गुहुः ॥ १७ ॥ Į येट० 'यः इमे द्यावापृथिव्यो महत्यौ सहते इसेन सद्गृह्णाति, तम् अन्धकारैः इन्द्र! तिरस्कृरू वृत्रम् ॥ १७ ॥ य इ॑न्द्र॒ यत॑यस्त्वा॒ भृग॑वो॒ ये च॑ त॒ष्टुवुः । मम॑दु॒ग्र श्रु॒धि॒ हव॑म् ॥ १८ ॥ ये। इ॒द्र॒ । यत॑यः। त्वा॒ा। भृग॑वः।ये । च॒ । त॒स्तुवुः । मम॑ । इत् । उम्र ॥ श्रुधि॒ । हव॑म् ॥ १८ ॥ कूट ये इन्द्र ! यतयः ला तुष्टुवुः, मेच मृगवः, यान् यतीत्य मम एव हे उद्गूर्ण ! थुपि ज्ञानम् ॥ १८ ॥ इ॒मास्त॑ इन्द्र॒ पृश्न॑यो घृ॒तं दु॑हत आ॒शिर॑म् । ए॒नामु॒तस्य॑ पि॒प्युषः ॥ १९ ॥ इ॒माः । ते॒ । इ॒न्द्र॒ । पृश्न॑यः । घृ॒तम् । दु॒हते । आ॒ऽशिर॑म् ए॒नाम् ऋ॒तस्य॑ पि॒प्युषः ॥ १९ ॥ बेङ्कट० इमाः ते इन्द्र | गाव घृतम् आशिरम् च दुहते भूमिम् उदकेन यज्ञसाधितेन पूरयन्त्यः ॥ १९ ॥ या इ॑न्द्र प्र॒स्व॑स्त्वा॒ासा गर्भ॒मच॑क्ररन् । परि॒ धर्मेन॒ सूर्य॑म् ॥ २० ॥ याः । इ॒न्द्र॒ । प्र॒ऽस्वः॑ । लृा 1 आ॒सा | गर्म॑म् | अर्चक्रिरन् । परि॑ । धर्मेऽव | सूर्य॑म् ॥ २० ॥ चेङ्कट० याः इमाः प्रजाताः पृभ्यः पयसो निरसनैन गर्भभूतम् परि अचकिरनपरिकुर्वन्ति । मथा धर्म* सुर्यम् परितः करोति । धर्म हि धारयति दिवि सूर्यमिति ॥ २० इति पञ्चमाह भएमाभ्याये द्वादशो बर्गः ॥ त्वामिच्छि॑वस॒स्पते॒ कण्वा॑ उ॒क्थेन॑ वाट॒धुः । त्वा॑ सु॒तास॒ इन्द॑वः ॥ २१ ॥ त्वाम् । इत् । श॒वस॒ः । प॒ते॒ । कर्णाः । उ॒क्थेन॑ | ब॒त्र॒धुः । त्वाम् । सु॒तासैः । इन्द॑वः ॥ २१ ॥ वेङ्कट० निगद सिद्देति ॥ २३ ॥ तवेदि॑न्द्र॒ प्रणतिषूत प्रश॑स्तिरद्रिवः । य॒ज्ञो पि॑तन्त॒साथ्य॑ः ॥ २२ ॥ तथ॑ । इत् ॥ इ॒न्द्र॒ | प्रऽनी॑तिषु । उ॒त । प्रश॑स्ति । अ॒द्रे॒ऽव॒ः य॒ज्ञ । वि॒त॒न्त॒साय्य॑ः ॥ २२ ॥ ११. नास्ति २०२ इन्द्र यूको, ३. वरायः मूको ४ कर्म मूको ६.६. मास्तमुको. ऋ-३२३ ५, *यन्ति मूको.