पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धर्म भण्डलम् २५० ई सू, ६ ] वि चि॑िद् वृ॒त्रस्य॒ दोध॑तो॒ चने॑ण श॒तप॑र्वणा | शिरो॑ चिभेद घृष्णिन ॥ ६ ॥ वि । चि॒त् । वृ॒त्रस्य॑ । दोध॑ज्ञः । वज्रेण | श॒तऽप॑र्वणा | शिर॑ः । विभेद । वृष्णिन ॥ ६ ॥ पेट कम्पयतः वज्रेण शतपर्वणा शिरः वि विभेद् चर्पणशीलन ॥ ६ ॥ । इ॒मा अ॒भि प्र पौनुमो वि॒षामग्रे॑षु॒ धी॒तय॑ः । अ॒ग्नेः शोचिर्न दि॒द्युत॑ः ॥ ७ ॥ इ॒माः । अ॒भि 1 म । नुमः । द्वि॒पाम् । अने॑षु । धी॒तये॑ः । अ॒ग्नेः । शोचिः न । दि॒द्युत॑ः ॥७|| चेङ्कट० इमानि अभि प्र नौनुमः भेधाविनाम् अप्रैषु कर्माणि इन्द्रस्य | यानि अमेः तेजांसि इव व्यासानि ॥ ७ ॥ गुहा॑ स॒तीरुप॒ त्मना॒ा प्र यच्छ्रोच॑न्त धी॒तये॑ः । कण्वा॑ ऋ॒तस्य॒ धार॑या ॥ ८ ॥ सु॒हा॑ । स॒तः । उप॑ । मनः॑ । प्र । यत् ॥ शोच॑न्त । धी॒तये॑ः । कण्वा॑ः । ऋ॒तस्य॑ | धार॑या ॥८॥ येट० गुहायां वर्तमानानि इन्द्रय फर्माणि मेधाविभिरेव शातुं शक्पानि उपप्रशोचन्द्र धारयित्र्या वाच ।। प्रवलयन्ति श्वयमेव, यदा मफटीकुन्ति कृण्वाः सत्यस्य उत्तरप्र सम्बन्धः ॥ ८॥ प्न तमि॑न्द्र ननी॑महे र॒र्य॑ गोम॑न्तम॒श्विन॑म् । प्र ब्रह्म॑ पू॒र्वचि॑त्तये ॥ ९ ॥ प्र । तम् ॥ इ॒न्द्र॒ । नशम॒हि॒ । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् । प्र । ब्रह्म॑ । पू॒र्षऽश्व॑त्तये ॥ ९ ॥ वेङ्कट० निगदसिद्धा | 'मझ नम्। पूर्वचितिरन्यैः पूत्रमेव ज्ञानम् | असतं द्दि प्रथममेव ज्ञानन्ति । नशिव्यतिकर्मेति ॥ ९ ॥ अ॒हमिद्ध पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑ । अ॒हं सर्वे॑ इवाजनि ।। १० ।। अ॒द्दम् । इत् । द्दि । पि॒तुः। परि॑ मे॒धाम् ऋ॒तस्य॑ ज॒मम॑ । अ॒हम् | सूर्य॑ऽइव | अ॒जा॑नि॒॑ ॥१०॥ घेङ्कद्र अहम् एव हि पितुः कण्वस्य सत्यज्ञानस्य सत्यस्य प्रशाम् नगृहे गृहीतवानसिम अहम् सूर्यः इन दीप्यमानः अजनि ॥ १० ॥

  • इति पञ्चमाष्टके अष्टमाध्यामे वासो वर्गः

अ॒वं॑ ए॒त्वेन॒ मन्म॑ना॒ा गिर॑ः शु॒म्भामि कण्व॒वत् | मेनेन्द्रः शुष्म॒मंदू द॒धे ॥ ११ ॥ अ॒हम् ।प्र॒ज्ञेन॑1 मन्म॑ना। गिर॑ः। शु॒म्भा॒ामि॒ | कृ॒ण्व॒ऽवत् | ये । इन्द्र॑ः॥ झुष्म॑म् । इत् । द॒धे ॥ ११ ॥ 1. नास्ति सूको, २. उप विपक्ष ५. नु. वैप १,१९२९g. ६. कण्वाः विकण्णा था ३-३ मझणम् मूको. ४. रन्यैः पूषेचिनि: अ, ७-७. नारिख मूको.