पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ नं २६ ] अटर्म मण्डलम् २५७९ " पेट यथा विन कण्वम् अरक्षतम् यथा या प्रियमेधम् यथा वा उपस्तृतम्, यथा 'वा अत्रिमु यथा वा शिक्षारम् हे अस्तिनौ । ॥ २५ ॥ इति पञ्चमाष्टके अष्टमध्ये पक्षमो वर्गः ॥ यथो॒त कृ॒त्व्ये॒ धन॒ऽनु॑ गोष्व॒गस्त्य॑म् | यथा॒ा राजे॑षु॒ सोम॑रम् ॥ २६ ॥ यथा॑ । उ॒त ॥ कृत्व्ये॑ । धने॑ । अंशुम् ॥ गोप॑ । आत्य॑म् | यथो । वाजेषु | सोम॑रिम् ॥ २६ ॥ J 3 चेङ्कट० यथा अपि च कर्तव्ये धने बैशम् नाम राजानम्, गोनिमित्तं स्तुपन्तम् अगत्यम् , यथा वा युद्धेषु सोभरिम् नाम आवतम् । तथा अस्मानपि रक्षतमिति ॥ २६ ॥ ए॒तावे॑द् य नृपण्वसू अतो॑ वा॒ा भूयो॑ अश्विना । गुगन्त॑ः सु॒म्नमी॑महे ॥ २७ ॥ ए॒ताव॑त् । हाम्। वृषण्वसू इति॑ वृपण्डवस् । अतैः । वा । भूर्यः। अ॒श्विना | गृणन्तेः) सुनम् ईमहे ॥२७॥ चेङ्कट० हे प्रदीयमानधनौ! वर्षे स्तुवन्तः एतावत् सुखं याचामहे यावदुकेभ्यः ऋषिभ्यः भवद्भ्यां कृतम् अपि वा अतः अपि भूयः इति ॥ २७ ॥ " रये॒ हिर॑ण्यवन्धुरं हिर॑ण्यार्थीनुमश्विना | आ हि स्थार्थी दिवि॒स्पृशम् ॥२८॥ रर्शम् । हिर॑ण्यऽबन्धुरम् । हिर॑ण्णऽअमीशुम् अ॒श्विना। आ| हिं। स्थार्थः । दि॒धि॒ऽस्पृश॑म् ॥ २८ ॥ पेट ८० रथम् हिरण्मयबन्धुरम् हिरण्मयीशुम्हे अधिनी! आ हि लिएथः दिविस्पृशम् ॥ २८ ॥ हिरण्यरोपा अथो॑ हिर॒ण्यय॑ः । उ॒भा चुका हि॑र॒ण्यया॑ ॥ २९ ॥ हिरण्ययीं । वाम् । रभिः । ईषा । अर्क्षः। हिर॒ण्ययः । उ॒मा । चक्रा | हि॒र॒ण्यया॑ ॥ २९ ॥ घेङ्कट० युनयोः रथस्य सर्वमन्ने दिममिति रशि: उपस्तम्भनमियाः ॥ २९ ॥ तेन॑ नो वाजिनीबष्ट, परा॒चर्तश्च॒िदा ग॑तम् । उप॒मां सु॑ष्टुतिं मम॑ ॥ ३० ॥ तेन॑ । नः॒ । वा॒जिनी॑प॒सू॒ इति॑ वाजिनीवसू । प॒राऽवत॑ः । चि॒त् । आ । गृ॒तम् । उप॑ । इ॒माम् । सु॒ऽस्तुतिम् । मम॑ ॥ ३० ॥ वे तेन अस्माकम् दे दूधनी ! दूरादपि आ गच्छदम् भागतौ च इमाम् मम सुष्टुतिम् उपागम् ॥ ३० ॥ 'इति पदमाष्टके अष्टभाध्याये पठो वर्गः ॥ 9-१ पात्र सूको. २० नारित मूको १३ नाति मूको, ४ तथा भूको, ५. पत्रतम् मूको. ६.वि ७.को.