पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू३. मे १७ ] अधर्म मण्डलम् २५६३ बैङ्कट० भृगुकुलजाः वन्दकुटजाताः इव प्रथा सूर्योः इव च विश्वम् एष भीतम् शानः चिन्तयन्तः माधुः । कम् इत्याह - इन्दमिति | इन्द्रम् स्तोमै पूजप्रस्तः, आयवः शिरोधस्य पुत्राः क्रीसाय धीतं घ डानगुरिति ॥ १६ ॥ यु॒क्ष्वा हि वृ॑त्रहन्तम॒ हरी इन्द्र परावर्तः । अर्वाचीनो म॑घव॒न्त्सोम॑पीतय 'उग्र ॠप्वेभिरा ग॑हि ॥ १७॥ य॒क्ष्य । हि । बृत्र॒इन्ऽन॒म॒ । हरी॒ इति॑ । इ॒न्द्र॒ । परा॒ऽयत॑ः । अ॒र्वाचनः । म॒घऽव॒न् । सोम॑ऽपोतये । 'उ॒मः | ऋ॒ष्वभिः | आ | गृहि ॥ १७ ॥ देहट० योजय हे वृत्राणाम्' अतिरामेन इन्वः ! कयौं इन्द्र! दूरात् भागन्तुम् । अभिमुसः मघयन् ! सोमपानाथ उद्गुणः दर्शनीपः अन्यदेवैः सह आ गच्छ ॥ १० ॥ हमे हि ते कारवौ बावशुधिंया विप्रा॑सो मे॒धसा॑तये॑ । सत्वं नौ मघवन्निन्द्र गिर्वणी वे॒नो न शुधी हव॑म् ॥ १८ ॥ ॥ हि । ते॒ । का॒रवः॑ः । वा॒ाय॒शुः । धि॒या । विप्रा॑सः । मे॒धसा॑तये॑ । सः । श्वम् । नः॒ः । म॑ध॒ऽव॒न् । इ॒न्द्र | गिर्वणः । वे॒नः । न । शृणुधि॒ हवं॑म् ॥ १८ ॥ चेङ्कट० इमे हि स्तोवारः त्वां काममन्ते बुद्ध मेधाविनः यज्ञभजनाय कथं स्वं यज्ञमागच्छेरिवि सत्यम् न. हे मघवन् | इन्द्र | गीर्भिर्वननीय ! काम इव शृणु द्धानम् ॥ १८ ॥ निमि॑न्द्र बृह॒तयो॑ वृ॒द्रं धनु॑भ्यो अस्फुरः । निरवे॑दस्य॒ मृग॑यस्य यो निः पर्व॑तस्य॒ गा ओजः ॥ १९ ॥ निः । इ॒न्द्र॒ । बृ॒ह॒तीभ्य॑ । वृ॒त्रम् । धर्नुऽन्यः । अस्फुरः । निः । अर्बुदस्य । मृग॑यस्य 1 म॒स्येन॑ः । नि । पर्व॑नस्य | गा. । आजः ॥ १९ ॥ येङ्कट० यदा लम् इन्द्र बृहतीभ्यः धनुभ्य' महतोऽन्तरिक्षात् इत्रम् निः अस्पुरः निरगमयः, दादीनाम् असुराणों मायावतां पशुन् निः आज इति ॥ १९ ॥ निर॒नयो॑ रुरुचुनि॑िरु॒ सूर्यो निः सोम॑ इन्द्रि॒यो रस॑ः । निर॒न्तरि॑क्षाघमो म॒हामहि॑ कृ॒षे तदि॑न्द्र पौंस्यम् || २० || I 1 निः । अ॒ग्नये॑ । रु॒रुचुः । नि । ॐ इति । सूर्य॑ । निः सोम॑ इ॒न्द्रि॒यः । रस॑ः । निः । अ॒न्तरि॑क्षात् । अ॒घम् । महाम् । अहिंम् 1 कृपे । तत् । हून्द्र | पौंस्यम् ॥ २० ॥ ऋ८३,७,४०२- २-१० ॠ८,५०.७. २.म्मको ५. 'न्तुमिच्छन्तो थ ६०६. मेधाविनो ध्यास, वि: दन्तची कार्ड ८. =धन्चम्पः (तु.१,१४४,५ माध्यम हद मान्तरीयोत्तरो मन्थ), धनुर्म्यः शुको मूको, ४-४ परन्तरथ ७. तू मृको, ९. अ