पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६० ऋग्वेदै सभाष्ये इन्द्र॒मिद् दे॒वता॑तय॒ इन्द्रे॑ प्रय॒त्य॑ध्व॒रे । इन्द्रे॑ समीके व॒निनो॑ हवामह॒ इन्द्रं॒ धन॑स्य स॒तये॑ ॥ ५ ॥ इन्द्र॑म् । इत् । दे॒वता॑तये । इन्द्र॑म् | प्र॒ज्य॒ति । अ॒स॒रे । इन्द्र॑म् । स॒मा॒ऽर्द्ध्वकै । व॒निन॑ः । ह॒वा॒ाम॒हे । इन्द्र॑म् | धन॑स्य | स॒तये॑ ॥ ५ ॥ 1 [ अ, ञ , त्र २५ वेङ्कट० इन्द्रम् एव यज्ञतननार्थम् इन्द्रम् एव वर्तमाने च यज्ञे, इन्द्रम् समेहविष्मतः हवामहे, इन्द्रम् एव चाऽस्य लाभाय ॥ ५ ॥ इति पञ्चमाष्टके समाध्याये पञ्चविंशो वर्गः ॥ इन्द्रो॑ म॒ह्वा रोद॑सी पप्रथ॒च्छव॒ इन्द्र॒ सूर्य॑मरोचयत् । इन्द्रो॑ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इन्हें सुवानास इन्द॑वः ॥ ६ ॥ इन्द्र॑ः । म॒हा 1 रोद॑सी॒ इति॑ । प॒प्र॒य॒त् । शवः॑ । इन्द्र॑ः । सूर्य॑म् । अ॒रोचयत् । इन्द्रे॑ । ह॒ । विश्वा॑ । भुव॑नानि । अ॒मिरे | इन्द्रे॑ । सु॒व॒नास॑ः | इन्द॑वः ॥ ६ ॥ घेङ्कट० इन्द्रः महता राबसा ' द्यावापृथिज्यौ अप्रथयत् । इन्द्रः सूर्यम् अरोचयत् । इन्द्रे खल्लु विश्वानि भूतानि संयतानि, इन्द्रे एव अभिषूयमाणा सोमाय ॥ ६ ॥ अ॒भि त्वा॑ पूर्वपी॒तय॒ इन्द्र॒ स्तोमे॑भिरा॒यवः॑ः । समीचीनास॑ ऋ॒भ्यः॒ सम॑स्वरन् रु॒द्रा गृ॑णन्त॒ पूर्य॑म् ॥ ७॥ अ॒भि । त्वा॒ । पू॒र्व॒ऽपी॒तये । इन्द्र॑ । स्तोमे॑भिः । आ॒यवः॑ । स॒मा॒ऽइ॑च॒नास॑ः । ऋ॒भवः॑ः । स॒म् । अ॒श्व॒र॒न् । रु॒द्राः | गृ॒णन्त॒ । पू॒र्य॑म् ॥ ७ ॥ घेटन अभि सम् अरबरन सङ्गताः अभिष्टुवन्ति एव प्रथमेव पानाय इन्द्र | स्तोमैः मनुष्या सन्तः । सङ्गताः सौधन्वनाः ऋभवः स्तोतारः अस्तुवन् प्रत्नमिति ॥ ७ ॥ अ॒स्येदिन्द्रो॑ चाव॑ने॒ वृष्ण्यं॒ शवो॒ो गर्दै सु॒तस्य॒ विष्णुवि । अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पूर्वथा॑ ॥ ८ ॥ अ॒स्य । इत् । इन्द्र॑ 1 च॒वृ॒षे॒ । घृ॒ण्य॑त् । वायु॑ः । मदे॑ । सु॒तस्य॑ । विष्ण॑नि । अ॒द्य । तम् । अ॒स्य॒ । म॒हि॒मान॑म् । आ॒यवः॑ः । अनु॑ । स्तु॒ष॒न्ति॒ । पुर्वेऽयौ ॥ ८ ॥ घेट० अस्य एच सुतस्य सोमस्य मदे वर्धयति इन्दः वृष्याः पुंस आरमनः स्वभूसंपर्क अशे अब सम अस्य महिमानम् सोमजनितं मनुष्याः अनु विष्णु ( निघ ३, १७ ) इवि यज्ञनाम सुन्ति पथा पूरे 1. अम्पयन् ॥ ८ ॥ अ. २०२. गूको.४ बझनाश्य मूडो,