पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाष्ये [ आ ५, अ५ व १४. वेङ्कट सकीर्तनीयकीर्तिम् सत्पतिम् शन्नकामम् बहुशरोरम् हे कण्वासः स्तुत बलिनम इन्द्रम् ॥ ३८ ॥ य ऋ॒ते॑ चि॒द् गास्प॒दे॑भ्यो॒ दात् सवि॒ा नृभ्य॒ शची॑वान् | ये अ॑स्मि॒न् काम॒मये॑यन् ॥ ३९॥ यः । ऋ॒ते । चि॒त् । गाः । प॒देभ्य॑ः । दात् । सखा॑ | नृऽभ्य॑ः । शचीऽवान् । ये । अ॒श्मि॒न् । काम॑म् । अ॒श्रियन् ॥ ३९ ॥ घेकूट० ग्रः यज्ञे पशुन् अभिगन्तृभ्यः प्रयच्छति सना नेतृभ्यः प्रज्ञावान्, ये मरः इन्हें कामम् कमनीयं सोमम् श्रयन्ते संमिश्रयन्ति ॥ ३९ ॥ ह॒त्त्या धव॑न्तमद्रि॒वः क॒ाण्यं॑ मे॒र्ध्यातिथिम् । मे॒पो भूतो॒ऽभि यन्नय॑ः ॥ ४० ॥ ह॒त्था । धीऽव॑न्तम् । अ॒द्वि॒ऽव॒ः । कृ॒ण्वम् | मेघ्य॑ऽअतिथिम् । मे॒षः | भू॒तः । अ॒भि । `यन् । अय॑ः' ॥ येट० इत्थमेव कर्मवन्तम् बचिन् ! कण्यपुत्रम् मध्यातिथिम् मेघः भूत्वा अभि गच्छन् अभिगच्छ स्वे यजमानानिति ॥ ४० ॥ शिवा॑ विभिन्दो अस्मै॑ च॒त्वार्य॒यु॒ता दद॑व । अ॒ष्टा प॒रः स॒हस्र॑ ॥ ४१ ॥ शिक्ष॑ । त्रि॒भन्द॒ो इति॑ बिऽभिन्दौ । अ॒स्मै॒ । च॒त्वा । अ॒यु | ददा॑त् । अ॒ध् । प॒रः । स॒हस्र॑ ॥४१॥ वेङ्कट० कात्यायन:- अन्याभ्यां मेधातिथिः (ऋ२,८, ३ ) । देहि विभिन्दो | अस्मै गवाम् नत्वारि भयुतानि प्रयच्छन् अौ च सहस्त्राणि परस्तात्, अधिकानीत्यर्थः ॥४१॥ उ॒त सु॒ त्ये प॑यो॒ोवृधो॑ गा॒ार्की रण॑स्य नृप्त्या॑ । ज॒नि॒त्व॒नाय॑ मामहे ॥ ४२ ॥ स॒त । सु॒ । त्ये इति॑ । ए॒य॒ऽऽव॒धा॑ | मा॒ इति॑ । रण॑स्य । नृपया॑ । ज॒नि॒ऽत्व॒नाय॑ | म॒महे॒ ॥४२॥ बेङ्कट० अपि च एते पयसो वर्धमियो धेनू माको च युद्धस्स नेयौ । “माकिः सश्रा अध्यनो मिमीते गमन दृष्टि जनिवनाम भस्माकं प्रादुर्भावाय प्रायच्छदिति ॥ ४२ ॥ 'इति पञ्चमाष्टके समाध्या ऋतुर्विोर्गः ॥ [ ३ ] 'मेधातिथिः काण्व ऋषिः । इन्द्रो देवता, अन्त्यानां चतसृणां पाकस्थामा कौरमाणः | प्रगायदः (विएगा बृहस्यः समात्यः ), एकविंश्यनुष्टुप् द्वाविंशीयोविंश्योगायौ चतुर्विशी बृहती पिर्धा सु॒तस्य॑ र॒सिनो॑ म॒त्स्वा॑ न इन्द्र॒ गोम॑तः । आपिनो॑ बोधि सध॒माधो॑ वृ॒धेईस्माँ अ॑वन्तु ते॒ धियः॑ ॥ १ ॥ १. एतिम् मूको. २. इन्द्र वि. १३. पाठ ? (तु. वैष १,२५७५९). ४-४. भूवाभिजगन्ध मा भित्रयम्यगन्धयज मूको. ९. माफि गच्छत् दि मो. ८. द. ९.९. माहिद मूहो.