पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्यवेद सभाध्ये [ अ५, अ५ व ३०. व॒यमु॑ त्वा त॒दिद॑थो॒ इन्द्र॑ त्वा॒ायन्त॒ सखा॑यः । कण्वा॑ उ॒क्थेभि॑र्जरन्ते ॥ १६ ॥ व॒यम् । ॐ इति॑ । त्वा॒ । त॒दित॒ऽअर्थाः । इन्द्र॑ । स्व॒ऽयन्त॑ः । सखा॑यः ॥ कण्वा॑ः । उ॒क्येभिः॑ः॥ जर॒न्ते॒ ॥१६॥ वेङ्कट० वयम् उ त्वा तस्प्रयोजना स्तुतिपराः इन्द्र | स्वरकामाः सखायः ॥ अथ परोक्षः– कण्वाः शस्त्रैः स्तुवन्तीति ॥ १६ ॥ २५५४ न ये॑म॒न्यदा प॑पन॒ वजन्त॒पो नविष्टौ | तत्रेदु स्तोमं चिकेत || १७ ॥ न । घ । ईम् । अ॒न्यत् । आ । पपन। वर्जिन् । अ॒पः । नवि॑ष्टौ । तवे। इत् । ॐ इति । स्वोम॑म् । चि॒ित॒ ॥१७ वेङ्कट० न खलु अहम् अन्यत् आ पपन शाभिमुख्येन स्टौगि वजिन् अपसः उद्कस्य अन्येषणे । तव एव स्तोमम् अहम् चिकेत ॥ १० ॥ इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्रा॑य स्पृहयन्ति । यन्ति प्र॒माद॒मत॑न्द्राः ॥ १८ ॥ इ॒च्छन्ति। दे॒वाः। स॒न्वन्त॑म् । न। स्वय। रुपयन्ति । यन्ति । प्र॒माद॑म् । अत॑न्द्राः ॥ १८ ॥ वेट० इच्छन्ति देवाः सन्बन्तम् न खप्नाय स्पृहयन्ति । स्वममपद्दाय सुन्वन्तम् अभिगच्छन्ति अकर्वेण मदयितारम् अनलसाः ॥ १८ ॥ ओ पु॒ प्र या॑हि॒ वाजे॑भि॒र्मा ह॑णी॒ीथा अ॒भ्य ए॒स्मान् । म॒हाँइ॑व युव॑जानिः ॥१९॥ ओइति॑ ।सु॒।प्र।य॒ाहि॒। वाजे॑भिः। मा। हृणधाः ॥ अ॒भि । अ॒स्मान् । म॒हान्ऽइ॑व । युव॑ऽजानि॑ ॥१९॥ वेङ्कट० आप्रयाहि बन्नैः, अस्माद अभि मा कृष , यथा बृद्धः युवजानिः जाय प्रति भागच्छति, नभ्यहि ॥ १९ ॥ मो ष्वद्य दु॒र्हणा॑वान्त्स॒ायं क॑रद॒ारे अ॒स्मत् । अ॒थ॒र॑व॒ जामा॑ता ॥ २० ॥ मो इति॑ि ॥ सु । अ॒च । दु॒ऽऽहना॑वान् । सायम् । क॒ात् । आरे । अ॒स्मत्॥ अ॒श्रीरःऽदैव। जामा॑ता ॥ घेइट० मा अस्मान् अब समोपे करोतु हिंसावाद 'राक्षसः सायम् । स हि रक्षसां कारः । यथा विगुवाः जामाता कञ्चन समीपे बरोति अनिच्छन्तम् ॥ २० ॥ "इति पञ्चमाटके सप्तमाध्याये विंशो वर्गः ॥ वि॒द्मा ह्य॑स्य वी॒रस्य॑ रि॒दाव॑री सुम॒तिम् । त्रि॒िषु जातस्य॒ मनौति ॥ २१ ॥ वि॒द्म । हि । अ॒स्य॒ | वी॒रस्य॑ । भुदरी | सुम॒तिम् । नि॒षु ॥ जा॒तस्य॑ ॥ मनसि ॥ २१ ॥ 3. प्यप्न मूको २. ६. ल्सा हो ७ मो. नको, छन्तीवि, ८०८. राक्षमाद विरसाई ९ वाचन [फो. १००१० मालि ३. मेमू