पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभ्वेद समाप्ये [ अ ५, अ ५, ब ७, सु॒ऽज्ञानम् । चि॒तुषे॑ । जना॑य । सत् । च॒ | अस॑त् । च॒ | वच॑सी॒ इति॑ । प॒स्पृधा॒ाते॒ इति॑ । तमो॑ । पत् । स॒त्यम् । यत॒रत् 1 ऋजीय | तत् | इत् । सोमं । अवति । इन्ति । अस॑द् ॥१२॥ वेङ्कट० सुविज्ञानम् चिकितुषे जनाय इति विशंसन भारमानम् माह तस्मै माझे सरयम् सत्यम् च वन्यसो स्पर्धमाने भगत । केचिन्मो यातुधान इति बदन्ति व हमेश्य से यचने मिथः स्पर्धये किमिदम् सत्यम् उतेदमिति । तयो वचसोः यत् सत्यम् यशरत च आजतरम् मनृतवर्जितम्' तत् एप सोम रक्षति तथा स्थापयति इन्ति भसरममिति ॥ १२ ॥ ● न चा उ॒ सोम बृज॒नं हि॑नोति॒ न स॒त्रियै मिथुया धा॒रय॑न्तम् । हन्ति॒ रक्ष॑ो हन्त्यास॒द् वद॑न्तमु॒भाविन्द्र॑स्य॒ प्रति॑तौ शयते ॥ १३ ॥ न । घै । ॐ इति॑ । सोम॑ । घृ॒जनम् | हि॒नोति॒ ॥ न स॒नय॑म् । मि॒श॒या । धारय॑न्त॒म् । हन्ति । र । हन्ति । अस॑त् । वद॑न्तम् | उ॒भी | इन्द्र॑स्य । प्रऽसि॑तौ | श॒यते॒ इति॑ ॥ १३ ॥ । । बेङ्कट० नएन सोम पापकारिण विसृजति न अपि क्षत्रियम् असरयम् धारयन्तम् । किं हर्दि करोति । इन्ति रक्ष हन्ति असत्यम् वदन्तम् । उभौ इन्द्रध्य जालेन परिगृहीती सदन्त शयाते ॥ १३ ॥ ● यदि॑ वा॒मनु॑तदे॑व॒ आस॒ मोर्घं वा दे॒वाँ अ॑प्यूद्दे अंग्ने । किम॒स्मभ्ये॑ जातवेदो हणीपे द्रोध॒नाच॑स्ते निरृथं स॑चन्ताम् ॥ १४ ॥ 1 यदि॑ । वा॒ा । अ॒हम् | अनु॑त॒ऽदेव । आसै | मोह॑म् | वा॒ा | दे॒वान् | अ॒पि॒ऽ । अग्ने॒ किम् । अ॒स्मभ्य॑म् । जा॒त॒ऽवे॑द॒ । हुषे॒ । द्वोच॒नाच॑ते । नि॒ि ऽऋषम् | सचन्ताम् ॥ १४ ॥ पेट० यदि वा अहम् अनृतदेव भवामि । असत्येन य श्रीहति सोऽतृतदेव | मोषम् वा देवाद, अप नयामि" अग्ने] असरम निवेदयामि देवेभ्य, सत्त्व जानासीति वास्पशेष | नाई सथाविध | तथा सहि किम् अस्मभ्यम् जातवेद | कुध्यसि | द्रोधनाच राक्षसा तच निर्भयम् सेवन्ताम् | मत्व निरृतिम् उत्पाङग्रसिता प्रानुवन्तीति ॥ १४ ॥ अ॒द्या ठ॑रीय॒ यदि॑ यातु॒धानो॒ अस्मि॒ यदि॒ वायु॑स्त॒तय॒ पूरु॑षस्य । अघास वीरैशभि॒र्व पृ॑षा॒ यो मा मोघं यातु॑धा॒नेत्याह॑ ॥ १५ ॥ 1 अ॒च । स॒री॑य॒ { यदि॑ । य॒तु॒ऽधाने॑ । अनि । यदि॑ । वा॒ा | आयु॑ व्र॒तप॑ । पुरु॑षस्य । अध॑ । स । वी॒रै । द॒शऽभि॑ । वि | यु॒ । य | मा॒ | ध॑म् | यातु॑ऽधान । इति । आहु॑ ॥ १रपर्धेयने मूको २ तरधानृतमाशति विका', 'वरधानुमेन अपार्ज" ल लक्ष १४ नयाान भूको. ५ सये स ६ जातवेदस विभ', "वेट्स एम. भराभ ८. सु. या ७,३ ३ बदन्ती विम ७. अल्पायसि वि, उत्पादन