पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५३१ ग्वेदे रामाभ्ये [४५७४. घेङ्कट० गोमासुः अदात् एवमध्ये धनानि अस्मभ्यम् गवाम् शतानि प्रयच्छन्तः मण्डूका सहसाये बहूर्ना प्रसवे वर्षदनम्, म पर्धयन्ति आयु काम् इति ॥ १७ ॥ इति पम्माष्टके समाध्यामे चतुर्थी वर्ग. ॥ [ १०४ ] यसिठशे मैत्रावणिषिः । इग्दासोमो देवता, भटमीयोदश्यो, एकोनविंश्यादिविंश्यन्वाभौ नवमीद्वादशीशयोदशीनां सोम, दशमीचदंश्योरभि एकादश्या देवा सादा मात्राण, महादश्या मरतः प्रयोविंश्या (पूर्वार्ध) ठिाशीः (उत्तराधेश्य) पृथिम्यम्तरिक्षेत्रिष्टुन्द नायाविषयताअष्टादश्येक विशोधयो विश्य जगत्य सप्तमी जगती त्रिष्टु घा, पत्राशी अनुष्टुम् । , इन्द्रा॑सो॑मा॒ा तप॑ते॒ रक्ष॑ उ॒च्जतं॒ न्य॑र्पयतं वृषणा मो॒वृध॑ः । परा॑ शृणीतम॒चिो न्यो॑पतं ह॒तं नु॒देथ॒ नि शि॑शीतम॒त्रिण॑ः ॥ १ ॥ इन्द्रा॑सो॒मा । तप॑तम् । रक्षै । उ॒ञ्जत॑म् | नि । अर्प॑यत॒म् । वृप॒णः । स॒म॒ऽवृध॑ः । परा॑ । शृ॒त॒म् । अ॒चित॑ । नि । अ॒पत॒म् । ह॒तम् । नु॒देवा॑म् । नि । शि॒शी॑त॒म् । अ॒निणि॑ ॥१॥ चेटुट० शौनक संवत्सरंतु मण्डम् ऐन्द्रासोग परंतु यत् । ऋषिदर्श राक्षोभ पुत्रशोकपरिप्लुतः ॥ "ये कसम्[९]]" शकू सौम्या आभैयौ तत उत्तरा एकादशी वैश्वदेवी सौम्यस्तस्पाः परो द्वेपूच ॥ 'अदि॑ वा॒ाहम् [१४५' वगायो ऐन्द्री* 'यो मे (मा[१६] इ) तिवस्मृता । श्राव्यौ ‘प्र या जिनती´ (ति[१७]* ६)ति विष्टिध्वम् [१८]] व मारुतौ ॥

  • मर्तये' (य[१९]' इ) ति पचैन्द्रय ऐन्द्रासोमी गुत्तरा

आवाशिषमाशास्ते 'माको रक्षं [२३] इति ऋषि । पञ्चदशी ढ सूचस अष्टम्यां नंव बारणि । दुखोकरीतात्मा शपते' विल्पनिद ॥ ( वृदे ६,२७-३१,३३ ) इति ॥ घ उष्पजतिबंधकर्मा नि अर्पयतम् भो परा शृणीतम् पराङ्मुख नीरका विशीर्णान् कुरुतम् | भज्ञान् निर्दइव च हृतम् | नुदेषाम् । नितरां च तनु कुरुतम् समानिति ॥ ३ ॥ है इन्दासोमौतेनोमि तपतम् रक्ष उज्जनम् नपत चर्षितारौ | तमसा वर्धमितॄन् सक्षसान 11. नास्ति मूको. २. येवा करी समृद्धीम्या दिल ४. यस्तस्माद मूको ५. ऐन्द्रयाँ मूको, ६ नौ मूको ७७. स्यूगु मुको. मियमः चपनी एण्णी छु प्रस्ताव १. शपने गूको, . ३. कधौम्मा मूको, 4. "णि'; 'नी