पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ९९, मे २] सप्तमं मण्डलम् वेङ्कट० अपीपरः स्वं मानसाधनेत शरीरेण श्रीनू लोकान् हे वर्धमान ! । ववृधे विष्णुः । सव शरीरस्य महत्वम् न भन्ये केचन याप्नुवन्ति । एव लोको वयं जानीमः पृथिवीम् कन्तरिक्षं घ हे देव | विष्णो | लोकं जानासि ॥ १ ॥ न ते॑ विष्णो॒ो जाय॑मानो॒ न जा॒ाततॊ देव॑ महि॒म्नः पर॒मन्त॑माप | उद॑स्तस्मा॒ा नाक॑मू॒ष्वं बृ॒हन्तं॑ द॒ाधये॒ माचो॑ क॒कुर्म॑ पृथि॒व्याः ॥ २ ॥ न । ते॒ । वि॒ष्णो इति॑ । जाय॑मानः । न । जा॒तः । देवं॑ । म॒हि॒म्नः । पर॑म् । अन्त॑म् । आ॒प॒ । उत् । अ॒स्त॒भ्ना॒ाः । नाक॑म् । ऋ॒ष्वम् । बृ॒हन्त॑म् । दा॒धये॑ । प्राची॑म् | क॒कुभ॑म् ] पृथि॒व्याः ॥२॥ घेङ्कट० न ते विष्णो ! जायमानः न अपि जातः देव ! महिम्नः परम् अन्तम् 'म थाप। उत्तम्भित- वान् असि नृतीय लोकं दर्शनीय महान्तम् । धारयः च पृथिव्याः प्राचीम् दिशम् ॥ २ ॥ २५१९ बामनो हि भूत्वा तव स्वमूतों द्वो त्वम् एव तृतीयं इरा॑वती धेनु॒मती हि भूतं स॑पव॒सिनी॒ी मनु॑षे दश॒स्या । व्य॑स्त॒स्मा॒ रोद॑सी विष्ण॑वे॒ते दा॒धये॑ पृथि॒वम॒भितो॑ म॒यूखैः ॥ ३ ॥ इरा॒वतो॒इतीरो॑ऽवती । धे॒नुमती॒ इति॑ धे॒नु॒ऽम । हि । स॒तम् । सु॒यम॒सनि॒ इति॑ सु॒ऽय॒त्र॒सिनो॑ । मनु॑षे । दू॒श॒स्या । षि । अ॒स्त॒भ् । रोद॑सी॒ इति॑ । वि॒ष्यो॒ इति॑ । ए॒ते इति॑ । दु॒धये॑ । पृ॒थि॒वम् । अ॒भित॑ः । मृ॒यूखैः ॥ ३ ॥ । वे० अन्नवायौ पशुमस्यौ यदि अभवतं शोभमयबसे सर्वस्मै मनुष्याय मनबेराळे या दानम् इच्छन्त्यौ | त्वं च एते रोदसी हे दिष्णो! दि अस्तभ्नाः । दार्थ च इमाम् पृथिवीम् परितः तेजोभिः शकुभिः ॥ ३ ॥ उ॒रुं य॒ज्ञाय॑ चक्रथुरु लो॒कं॑ ज॒नय॑न्ता॒ सूर्य॑मु॒षास॑म॒ग्निम् । दास॑स्य चिद् वृष॑शि॒प्रस्य॑ मा॒ाया जायु॑र्नरा पृत॒नाज्ये॑षु ॥ ४ ॥ उ॒रुम् । य॒ज्ञाप॑ । च॒ऋ॒युः । ऊ॒ इति॑ । लो॒कम् | ज॒नय॑न्ता सूर्य॑म् । उ॒षस॑म् । अ॒ग्निम् । दास॑स्य । चि॒त् । वृ॒ष॒ऽशप्रस्य॑ ॥ मा॒यः । ज॒नः । न । घृ॒त॒नाज्ये॑षु॒ ॥ ४ ॥ पेट० वयम् यज्ञाय चक्थुः उ' लोकम् स्थान जनयन्तौ हे इन्द्रा विष्णू सूर्यम् उपग्रम् अग्निम् च दासस्य चित् पशिप्रायया युवाइ जम्नथुः मायाः समामे भेवारौ ! ॥ ४ ॥ २. मानसाभारध्येन म. 4.1. 4+५: ११. अनीपरराव वि श्र'; परवल. विभः सब ल लभ. ४-४ झापोष्ठराभिषान् विभाभिषान् का प्राप| उसमभिवान् छ अभिल प्रस्तावः ५. मनुष्यामको. ९.९. विधिमास्यस्य म दिशि वि. . दासी चिदानी भएम ८-८. यज्ञाप'. भाव भिवान् ● मास्ति