पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५०२ भाग्वंदे मगाष्ये [ अ५, अ६ व १२. ईशा॒नास॑ 1 ये । दध॑ते । व॑ ।नु | गो । म | सु॒ऽभि । हिर॑ण्यै । इन्द्र॑याय॒ इति॑ स॒रय॑ | निश्च॑म् | आयु॑ । अवैडमिं | वी॒रै | पृत॑नासु । स॒धु ॥ ६ ॥ वेङ्कट० है इददायू शका से धारयमित सर्वम् अस्माक गयादिसि सद् धनम्, स्तोता समदीया शत्रूणाम् विश्वम् अचम् अञ्चै वोरे च समामेषु अभिभवन्तु ॥ ६ ॥ से सूर्य अवि॑न्तो॒ न श्रृज॑सो॒ो भिक्ष॑माणा इन्द्रवा॒ायू सु॑ष्ट॒तिभि॒र्चसि॑ष्ठाः । वा॒ज॒यन्त॒तः॒ स्व॑से हुवेम यूर्य॑ पा॑त॒ स्व॒स्तिभिः सदा॑ नः ॥ ७ ॥ अन्त । न । श्रग्स 1 भिक्ष॑मणा | इ॒न्द्रवायू इति॑ । स॒स्तुतिऽभि॑ि ।। वा॒ज॒ऽपन्त । सु॒ । अव॑से॒ । हु ेम॒ | यु॒यम् । पातु । स्व॒स्तऽ । सदा॑ । न॒ ॥७॥ घेइट० शया इव धासम् अचम् भिक्षमाणा इन्द्रवायू शोभनाभि सुतिभि इसिठा सम् इच्छन्त सुण्ड आये रक्षणार्थम् इति ॥ * ॥ [९१ ] 'बसिष्ठ मैऋषि मातृतीययोता, शिष्टानाम् इन्द्रवायू | जिन्दुम् छन्द कु॒विद॒ङ्ग नम॑सा॒ा ये वृ॒धास॑ः पु॒रा दे॒वा अ॑व॒द्या आस॑न् । यम बताया सधन्नृप सूर्येण ॥ १ ॥ क॒त्रित् । अ॒ङ्ग । नम॑सा । ये । वृ॒धा | पूरा | दे॒वा अ॒न॒न॒द्यास॑ । आसन् । ते । वा॒यवे॑ । मन॑वे । आ॒धिताय॑ | अवसयन् | उ॒पस॑म् । सूर्येण ॥ १ ॥ २

  • इति पञ्चमाह के षष्टाध्याय द्वादशो वर्ग ॥

इडिया वृद्धा पुरा ये देवा अन्वया अभवन् ते शत्रुभि बाधिताय मनवे राशे तद्धविधि प्रीता यज्ञमुख वायुमय वशतु इवि मन्थमाना यागाथम् सूर्येण सद् उपसम् अवासयन् इति ॥ 1 ॥ उ॒शन्त दूता न दर्भाय गोपा मास] पाथः श॒रद॑व पूर्वीः | इन्द्र॑रायू सुष्टुतिमियाना मकट्टे सुवि॒तं च॒ नव्य॑म् ॥ २ ॥ उ॒श । दु॒ता । न । दधा॑य । गो॒पा | [] | च॒ | पाय | श॒रद॑ । च॒ । पुत्र । इन्द्र॑वाय॒ इति॑ सु॒ऽस्तु॒ति । वा॒ाम । इयाना | माकम् | | सुनतम् | च॒ | नव्ये॑म् ॥ २ ॥ येडूर० कामयमानी दूध न दिसाये भवध गोपायिवारी मासान्च रक्षपः शरद च पड़ी । विभ २२. माहित भूको ३. माना मूको मुटूब ४. गोरयिमूक