पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हू ८७ मे १ ] सप्तमे मण्डलम् वेङ्कट० अयम् तुभ्यम् वरुण ! बलवन् ? हृदि स्तोम सुठु उपति भवतु । शङ्कर अयम् अस्माकम् क्षेमे भवतु शम् एवं भस्मदीये योगे॥ ८ ॥ इति पञमाघके पष्ठाभ्याय अष्टमो वर्ग H [ ८७ ] 'घसिष्टो मैत्राणिविरुणो दवता त्रिष्टुप् छन्द रद॑त् प॒थो वरु॑ण॒ः सू॒र्या॑य॒ प्राणो॑सि समु॒द्रिया॑ न॒दीना॑म् । सर्गो न सु॒ष्टो अवि॑ता॒यच॒कार॑ म॒ह॑र॒वन॒रह॑भ्यः ॥ १ ॥ . रद॑त् । प॒थ । वरु॑ण । सूर्या॑य | प्र | अणसि | सुमुद्रिया॑ न॒दीना॑म् । समे॑ । न । सृ॒£ । अने॑त । ऋ॒ऽन् । च॒कार॑ । म॒ही । अ॒व । अह॑ऽभ्य ॥ १ ॥ वेङ्कट० व्यरिखद् अन्तरिक्षे मार्गान् वरुण सुर्याय | उह हि राजा वरुणचकार्" { ऋ १, २४,८) इत्युतम् | म असूनच उदकानि अन्तरिक्ष्याणि नदी पूरयितुम् इव अश्व "उयुक्तो वढवा' गन्तुमिच्छन् करोति महतो गती चरण श्रोग्य । उदित शीघ्र गच्छतीत्यर्थ ॥ १ ॥ सृष्ट अन्वड्म् आ॒त्मा ते॒ वातो॒ रज॒ आ न॑नोत् प॒शुर्न भ्रूणि॒र्यव॑से सस॒वान् । अ॒न्तर्म॒ही बृ॑ह॒ती रोद॑सीमे॒ विश्वा॑ ते॒ धाम॑ वरुण प्रि॒याणि॑ ॥ २ ॥ आ॒त्मा । ते॒ । चातु॑ । रज॑ । आ । नत्रोत् । प॒शु । न । भूणि॑ि । यव॑से । स॒स॒ऽन् । अ॒म्त । म॒ही इति॑। बृह॒ती इत्ते॑। रो॑द॑सी॒ इति॑ इ॒मे उति॑ । विश्वा॑ ते॒ । धाम॑ ॥ व॒रुण॒ । प्रि॒याणि॑ ॥२॥ बेट० शरीरम् ते गच्छत् सबैलोक नव कति पशु इव भर्ता यत्रो सम्भजनवान्, भक्षितसस्य इत्यर्थः । अत महती हृदित गावापृथियो इमे यानि भवन्ति' स्थानानि तानि सर्वाणि राष प्रियाणि बरण1 इति ॥ २ ॥ परि॒ स्पो वरु॑णस्य॒ स्मरि॑ष्टा उ॒भे प॑श्यन्ति॒ रोद॑सी सु॒मेके॑ । ऋ॒तावा॑नः क॒रपो॑ य॒ज्ञधरा॒ः प्रचे॑तसो॒ य इ॒पय॑न्त॒ मन्म॑ ॥ ३ ॥ परि॑ । स्पर्शं । वरु॑णस्प। स्मऽईँष्टा । उ॒भइते॑ । प॒श्प॒न्ति॒ । रोद॑ इ॒ति॑ । सु॒ऽमेने॒ इति॑ सु॒ऽमेके॑ 1 ऋ॒तऽन । क॒रय॑ । य॒ज्ञऽधौरा | प्रचैतस | ये | इ॒पर्यन्त | मभै ॥ ३ ॥ । १ १५ मुको २ उपस्थित करे ३३. नास्ति मूको. ५९ ढोब ६ अवगग्छन् ह भ प वि सूको; धामानि मरनानि कमस्वाद ६. दुटियम् म बलिरिव (राम) मूहो. मन्ति समूहा भनि