पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं मण्डलम् झू ८५, मं २ ] 1 प॒नी॑षे | वा॒ाम् । अ॒र॒क्षस॑म् । म॒पाम् | सोम॑म् | इन्द्रा॑य | वरु॑णाय । जुत् । घृ॒तऽव॑तीकाम् । उ॒षस॑म् । न । दे॒वीम् । ता । नः॒ः । याम॑न् । उ॒रु॒ष्पत॒म् । अ॒के॑ ॥ १ ॥ वेङ्कट० शोधयामि भद्दं युवयोः बाधकरहिताम् स्तुतिम् । न हि क्षमयोः हतोतारं कथित वायते । सोमम् इन्द्रावरुणाभ्याम् जुत्' । घृतात्रयां घृतसहिताम् स्तुतिम उषसम् इव देवनशीलाम् । सौ अरमान् गमने रक्षताम् समामे ॥ १ ॥ स्पर्धेन्ते॒ वा उ॑ देव॒हूये॒ अत्र॒ येषु॑ ध्व॒जेषु॑ दि॒यवः॒ पत॑न्ति । युवँ ताँ इ॑न्द्रावरुणाव॒मित्रा॑न् ह॒तं परा॑च॒ः शर्वा॒ विभू॑चः ॥ २ ॥ स्पर्ध॑न्ते । वै। ऊ॒ इति॑ । दे॒व॒ऽहुये॑ । अत्र॑ | येच॑ | ध्व॒जेषु॑ । दि॒यवः॑ः । पत॑न्ति । यु॒वम् । तान् । इ॒न्द्रा॒च॒रुणौ । अ॒मित्रा॑न् । ह॒तम् । परा॑चः । दशौ । विधूंचः ॥ २ ॥ । २४६१ वेङ्कट० अस्मिन् देवह्वाने जनाः सार्धन्ते अहमहमिकपा यां ह्रयन्ते। येषु जनेषु साङ्ग्रामिकेषु जेषु आयुधानि पतन्ति । येषां समामः प्रादुर्भवतीत्यर्थः । युवाम् तान् है इन्द्रावरुणौ ! अमित्रान् हृतम् प्राङ्मुखानू' आयुधेन नानादिकान् ॥ २ ॥ आप॑श्च॒द्धि स्वय॑शस॒ सद॑सु दे॒वीरन्द्रं॒ वरु॑णं दे॒वा धुः । कृ॒ष्टीर॒न्यो धा॒रय॑ति॒ श्रवि॑क्ता वृ॒त्राण्य॒न्यो अ॑प्र॒तीनि॑ इन्त ॥ ३ ॥ आप॑ः । चि॒त् । हि॒ि । स्वऽय॑शसः | सद॑ऽल्लु । दे॒वीः | इन्द्र॑म् | वरु॑णम् 1 दे॒वता॑ । घुरति॒ धुः । कृ॒ष्टीः । अ॒न्यः । धा॒रय॑ति । प्रऽवि॑ताः । वृ॒त्राणि॑ । अ॒न्पः । अप्रतोति॑ ॥ इ॒न्ति॒ ॥ ३ ॥ वेङ्कट आपः चित् च अन्तरिक्षमाः स्वमूतयशसः स्वेषु स्थानेषु देवीः इन्द्रावरुणो देवते धार- यन्ति । सभ्यमे थाने पठितः इन्द्रावरुणौ अन्यरिक्षम् धारयति इत्यर्थः । अन्तरिक्षमाम च भवति 'आप:' ( निघ १,३ ) इति । मनुष्यान् एकः वरुणः भारयति मकर्पेण ध्यासान् । नू अन्यः अप्रविगतान् इग्नः हन्ति ॥ ३ ॥ स सु॒क्रतु॑रृत॒चिद॑स्तु॒ होता॒ य आ॑दि॒त्य॒ शत्र॑सा वा॒ नम॑स्वान् । आवर्तदव॑से वां ह॒विष्मा॒ादित् स सु॑वि॒ताय॒ प्रय॑स्वान् ॥ ४ ॥ सः । सु॒ऽक्रतु॑ः । ऋ॒तऽचि॑त् । अ॒स्तु होता॑ । यः ॥ आ॒दि॒त्या । शव॑सा । य॒म् । नम॑श्वान् । आ॒ऽव॒वते॑त् । अव॑स । वा॒ाम् । ह॒विष्मा॑न् । असैत् । इद | सः | सुवि॒ताय॑ । अप॑स्यान् ॥ ४ ॥ धेट० राः सुमशः भवतु मुकर्मा या सत्यक्षः होता, या हे आदियो ! बेरोन नमस्कारयुक्तः भावपति घाम रक्षणार्थम् पुन. याम् इति पूरणम् । इविप्नाम् भवति एव सः अभ्यु दपाय अलवान् इरिष्मान् इति ॥ ४ ॥ ३. तब दिल ञः सद 1 जुहन मूको २ डील मूको. ५ मामूको पराङ्मुखातू हिम्मूको. ४. भरमार पिएम.