पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ { अ५, अहे, ४, तथा सति ऋग्वेदे सभाष्ये कराड़ीनाम् श्रमदानानि । युवाम् हि उभयस्य दिपस्य च पार्थिस्य च घनस्व राजथ मान् रक्षतम्' 'पायें दिवसे धन्तिमे सद्‌ग्रामस्य अहि ॥ ५ ॥ इति पञमाष्टके पष्टाध्याय चतुर्थो वर्ग ॥ A यु॒वां ह॑वन्त उ॒भया॑ आ॒जिन्द्रे॑ च॒ बस्वो॒ वरु॑णं च स॒तये॑ । यत्र॒ राज॑भिर्दे॒शामे॒र्निचा॑धितं॒ प्र सु॒दास॒माव॑तं॒ हृत्सु॑भिः स॒ह ॥ ६ ॥ । यु॒वाम् । इ॒नन्ते॒ । उ॒भया॑स । आ॒जिषु॑ । इन्द्र॑म् | च॒ | वस्य॑ । वरु॑णम् । च॒ । स॒तये॑ । यत्र॑ । राज॑ऽभि । द॒शऽमे॑ । नि॒िऽर्वाधितम् | म | सु॒दास॑म् | आव॑तम् । तृत्सु॑ऽभि 1 स॒ह ॥६॥ वेङ्कट॰ युवाम् हवन्दे उभयै सैनिका सङ्ग्रामेषु इन्द्रम् बरुणम् च धनस भजनाय । यस्मिन् सद्प्राभे अनुभि दशभि | राजमि. नितरा बाधितम् प्र आवतम् सुदासम् राजान सर्वे: नृत्युभि सह ॥६॥ दश॒ राजा॑न॒ समि॑ता॒ अय॑ज्यवः सु॒दास॑मिन्द्रानरुणा॒ न यु॑यु॒धुः । स॒त्या नॄणाम॑श॒सद॒ानुप॑स्तुतिदे॒वा ए॑पामभवन् दे॒वहू॑तिषु ।। ७ ।। दर्श | राजन | सम्ऽता । अय॑ज्यत्र | सुदास॑म् | इन्द्र॒रुणा । न । युयुधु । स॒त्या । नृ॒णाम् । अ॒ह्म॒ऽसदा॑म् । उप॑ऽस्तुति । दे॒ना । ए॒षाम् । अ॒न् । दे॒वऽहु॑तिषु ॥ ७ ॥ 1 1 येडू८० दश रानान सङ्कता अयष्टार सुदामम् इन्द्रावरणी। न युयुध्धु भवद्या परिगृहीतम् । " सरया नृणाम् हृविधि सोदृताम् उपस्कृति फलं प्रयष्ठति । एषाम् मानुर्भवन्ति देवानामा हानेषु दबा च भाहूता वामू उपगच्छन्ति ॥ ७ ॥ शराज्ञे परि॑यत्ताय वि॒िश्वत॑ः सुदाम॑ इन्द्राररुणावशिक्षतम् । वित्र॒त्यञ्च॒ यत्र॒ नम॑सा कप॒र्दनो॑ प्रि॒या धम॑न्ति॒ो अस॑पन्त॒ त॒त्संवः ॥ ८ ॥ द॒ाशऽरा॒ज्ञे । परि॑ऽयत्ताय । वि॒श्वते । सुदा | इन्द्वान | अशिक्षतम् । श्वव्यञ्चै । गर्न | नम॑सा । कपर्दिने । धिमा । धीत | असंपन्न | तृत्सेव ॥ ८॥ पेट० दाशराज्ञ परितो युद्धायें यतमानत्य सर्वत एव सुदासे दे इद्रावरुणो बल प्रायष्ठतम्, श्वेतिमानम्तयन इविया सह कानि कर्मणा कर्मवन्त दयान् अस्पृशन्तृत्व श्विव्यखो मा दक्षिणतपर्दा (८७३३,१) इत्युतम् ॥ ८ ॥ वृ॒नाण्य॒न्यः स॑मि॒धेषु॒ जिघ्ने॑ते व्र॒तान्य॒न्यो अ॒भि र॑क्षते॒ सदा॑ । हथा॑महे वा॑ वृ॒पणा सुवृ॒क्तिभि॑र॒स्मे इ॑न्द्रावरु॑णा॒ा शर्म॑ यच्छतम् ॥ ९ ॥ १ रात मूको २२ श्रुटितम् विभ ३-२ नारित सूको [४] पर ५.५] शुभ विभि+दर्शनी ए ●मा विमानां भ मज भ देवा भी विवरणो देवानसाहा" भ