पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४७२ श्वेद सभाध्ये [ ५ अ५ १३. ते । । इत् । दे॒वाना॑म् । स॒ष॒ऽमाद॑ः । आ॒स॒न् । ऋ॒तया॑नः । कृ॒वय॑ः । पू॒र्व्यासः । गूळ्हम् । ज्योति॑ः । पि॒तर॑ः । अनु॑ । अ॒वि॒िन्द॒न् । स॒त्यम॑न्त्राः । अ॒जन॑य॒न् । उ॒पस॑म् ॥ ४ ॥ चेङ्कट० ते खलु देवानाम् सधमादः अभवन् । यशवन्तः स्वयः पुराणाः फर्माणि अनुतिष्ठन्ति ॥ गूडम् ज्योति. उपचाख्ये पालवितारः देवाः अनु अधिन्दन | सल्लमन्त्राः सत्यस्तुतयः जनपन्तु उषसम् । यद् पादसिध्दस पितरः स्तुतिभिः उपसम् अविन्दन् अजनयन्येति ॥ १४ ॥ समान ऊ॒वें अधि॒ संग॑तासः सं जा॑नते॒ न य॑तन्ते मि॒थस्ते । ते दे॒वानां॒ न मि॑िनन्ति व्र॒तान्यम॑र्धन्तो॒ वसु॑भि॒र्याद॑मानाः ॥ ५ ॥ 1 सु॒मा॒ाने । ऊ॒र्ध्वे । आ॒धे॑ । स॒म्य॑तसः । सम् | जा॒न॒ते । न । य॒त॒न्ते॒ । मि॒थः । ते । ते । दे॒वाना॑म् । न । मि॒न॒न्ति॒ । व्र॒तानि॑ । अम॑र्धन्तः । वसु॑ऽभिः । याद॑मानाः ॥ ५ ॥ बेङ्कट० समाने साधार। ऊर्षे वाटते समौ उपसा निदानभूते सद्गताः रामू जनते मिथः यन्तै संयत्ताः ते रश्मयः । ते देवानाम् यज्ञास्यानि कर्माणि न हिंसम्ति शाहँसन्तः वसुभिः देवैः प्रेर्यमाणाः ॥ ५५ ॥ प्रति॑ त्वा॒ स्तोमे॑रीळते॒ वसि॑ष्ठा उप॒यु॑धंः सुभगे तुष्टुवांसः॑ः । गवो॑ ने॒त्री वाज॑पत्नी न उ॒च्छोप॑ः सुजाते प्रय॒मा ज॑रस्व ॥ ६ ॥ प्रति॑ । त्वा॒ । स्वोमे॑ 1 ई॒ळते । वसि॑ष्ठाः | उ॒प॒ऽबुर्धः | सु॒ऽगे । तु॒स्तु॒ऽवस॑ः । गवा॑म् । ने॒त्री 1 वाज॑ऽपत्नी । नः॒नः । उ॒च्छु | उष॑ः । सु॒ऽजा॒ते॒ ॥ प्र॒थमा | जस्व ॥ ६ ॥ - वेङ्कट० प्रति स्तुवन्ति स्वाम् स्तोमैः दसिष्टाः उपसि अनुश्यमानाः हे सुधमे ! स्तुवन्तः। पशूनाम्, नेत्री अन्नस्य पालयित्री अन्नपतिका वा अम्मद वि उच्छ| उपः। शोभनजनने ! मुख्या स्तूप स्तुवा भवेति ॥ ६ ॥ ए॒वा नेत्री राध॑सः सू॒नृता॑नाम॒पा उ॒च्छन्तो॑ रिभ्यते॒ वसि॑ष्ठैः । र्घश्रुते॑ र॒यिम॒स्मे दधा॑ना यु॒यँ पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥ ७ ॥ ए॒षा । ने॒त्र । राध॑सः ! सु॒नृता॑नाम् । उ॒षाः । उ॒च्छन्तो॑ । र॒भ्य॒ते॒ । वसि॑ष्ठैः । दी॑ष॒ऽच॒त॑म् ॥ र॒यिम् । अ॒स्मै इ॒ति॑ि । दधा॑ना । यु॒यम् । पा॑त॒ । स्व॒स्तिऽगैः ॥ सदा॑। नः॒ः ॥ ७॥ घेङ्कट० एपा असल चावांच नेत्री उपाः न्युच्छन्ती स्तुयते वसिष्टेः दीर्घकाले धूम्रमाणम् धनम् माना इति ॥ ७ ॥ इति पञ्चमाष्टके माध्याये त्रयोविंशो वर्गः ॥ १. निद्राल' मूको न êय° पि. वि.४ "बतीका झूको ५०५. देशभ्युषाभूको. ६६. नास्ति म्फो.