पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 सू ७१, मे २ ] सतर्भ मण्डलम् २४६ येङ्कट० सपः उपसः भागमनाय नहीं गिति रात्रि | सा अप गच्छति । 'हशद्वत्सा रुशुतो वेव्यागान्' (श्र १, ११३,२) दस्युक्तम् । रेचयति पन्धानं रात्रिः आरोघमानाय आदित्याम। अमिन् काले बयए हे अश्वधनौ !" गोधनी ! वाम् हुवेम | दिवा नकम् च असतः हिंसकं पृथक् कुरुतम् ॥ १ ॥ उ॒पाया॑तं दा॒शुषे॒ मत्यो॑य॒ रथे॑न वा॒मम॑श्विना॒ वह॑न्ता । यु॒यु॒तम॒स्मदनि॑रा॒ममी॑वा॒ दिवा॒ा न मा त्रास नः ॥ २ ॥ उ॒प॒ऽआया॑तम् । दा॒शुषे॑ । मत्यय 1 रथे॑न | च॒मम् | अश्विना । वह॑न्ता । युयुतम् । अ॒स्मत् । अनि॑रा॒म् । अवाम् | दिवा॑ । नक्त॑म् | मा॒थ्वी॒ इति॑ | त्रासी॑याम् ॥ नु॒ः ॥२॥ 1 1 चेट उपागम् दाशुषे यजमानाय रयन घनम् अधिौ ! यहन्तौ पृथक् कुस्तम्, अस्मतः अनिराम् मनति, प्राणनमां' । श्वासकारियशक्तिरनिरा। अमीबा च रोगविशेषः औदस दिवा नफम् च हे मधुमन्तौ !" अस्मान् रक्षतम् ॥ २ ॥ आवा॒ रथ॑मव॒मस्तां॒ व्यु॑ष्टौ सु॒म्ना॒यवो॒ो घृ॒ष॑णो वर्तयन्तु । स्यूम॑गभस्तमृत॒युग्मि॒रश्व॒राश्वि॑ना॒ वसु॑मन्तं चहेथाम् ॥ ३ ॥ आ । वा॒म् । रष॑म् । अव॒मस्या॑म् । वि॑िऽउ॑ष्टौ 1 सु॒म्न॒यव॑ः । वृष॑णः ॥ च॒र्तयन्तु । स्यूम॑ऽगभस्तम् । ऋऋ॒त॒यु॒क्रूऽमि॑िः । अर्कैः । आ । अ॒श्चि॒ना । चक्षु॑ऽमन्तम् | चट्टेधा॒ाम् ॥ ३ ॥ वेङ्कट० आ वर्तमन्त्र वाम् रथ अमस्याम् उपसि | समाचतो सुखम् इच्छन्तः पुमसः ऋविशः । मनुस्यूतरारमं यज्ञयोगिभिः" अश्वः था वहेथाम्" अश्विनौ ! वसुमन्तम् रथम् ॥ ३ ॥ यो वा॒ रथो॑ नृपत अस्त वी॒ोळ्हा त्रिवन्धुरो वसु॑माँ उ॒स्रया॑म । आ न॑ ए॒ना ना॑स॒त्योप॑ यात्म॒भि यद् वो वि॒श्वप्न्यो जिगति ॥ ४ ॥ यः । आ॒म् । रथे॑ः । नु॒प॒ती॒ इति॑ न॒ऽपती । अस्ति। वोहा । त्रि॒ऽव॒न्ध॒रः । वसु॑ऽमान् । उ॒रुऽयमा । आ । नः । ए॒ना 1 नासत्या | उपे । घृ॒त॒म् | अ॒भि । यत् । च॒ाम् । वि॒श्वऽन्य॑ः | जिर्गाति ॥४॥ वेङ्कट० यः वाम् रथः नृपती॥ भवति बोळहा | बन्धुरे फलकासहाटः | त्रिवन्धुरः वसुमान् उरसरणशीलगमनः । तेन अनेन अस्मान् उप आ यातम् नासत्य! अभि गच्छति यस्मात् वायू वसिष्ठ विश्वरूपः । नानाविधस्तुतिकरणात् वैश्वरूपम् । यद् वा विश्वप्न्यः व्यापक विश्वस्य इति ॥४॥ 3 नन् मूको; न्कम् ल प्रस्तावः ५. 'नो भूको. भल मधिनीलम, २. अवय भूको, मु ६. आप बि. 11 यजुदों मूक, १५ °स्येति विभ, स्योपति अ ९ वसुम् मूको १४ 'कः भावि स ३ 'युनः विभ ७. उपय मूझे. १२. बदेशी मूको. ४. अश्विक नि ८. भाणान एम. १३ भवन्ति सूको.