पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ६८.५] सप्तमेमडलम् अ॒यम् । ह॒ । यत् । वा॒म्। दे॒ध॒ऽया । ऊ॒इति॑ । अमे॑ । ऊ॒र्ध्व । निक्ति । सौग॒ऽसुत् । यु॒नऽभ्या॑म् । आ । व॒ल्गू इति॑ । विवं॑ । च॒ने॑त॒ । ह॒व्यै ॥ ४ ॥ घेङ्कट० अयम् यदा वाम् देवो' कामपमान मादा उन्मुस शब्द करोति सोमसुत् युवाभ्याम् । तदान महानशीली मेधावी स्त्रोता आयघुस्यात् युव' हविर्भ ॥ ४ ॥ चि॒नं॑ ह॒ यद् वा॒ भोज॑नं॒ न्वस्ति॒ि यत्र॑ये॒ महि॑ष्पन्तं॑ यु॒पोतम् । यो गोमानं॒ दध॑ते प्रि॒यः सन् ॥ ५ ॥ चि॒त्रम् । ह॒ । यत् 1 वा॒म् | भोज॑नम् । नु । अस्तै । नि । अन॑ये । महि॑ष्यन्तम् । य॒यो॒त॒म् । य । वा॒म् । अ॒मान॑म् । दर्षते । प्रि॒यः । सन् ॥ ५ ॥ घेङ्कट० पूजनीयम् इ यत् युवयो अन्नम् अस्ति, तत् सर्व महत्वयुम् अत्रये अपये नियुयोतम् प्रायम् य वामू रक्षणम् धारयत् प्रिय भवन् अनि ॥ ५ ॥ इति पञ्चमाह पञ्चमाध्याय चतुर्दशो वर्गः ॥ उ॒त त्यद् च जुर॒ते अ॑श्विना भू॒च्च्यवा॑नाय प्र॒त्तीत्ये॑ हप॒र्यं॑ । अधि॒ यद् वर्म॑ ह॒तर॑ति घृ॒त्यः ॥ ६ ॥ उ॒त । त्पत् । वाम् । ज॒र॒ते । अ॒श्वि॒ना । भू॒त् । च्यवा॑नाय 1 ए॒तत्य॑म् । ह॒धि॒ ऽवे । अधि॑ि । यत् । वर्षं । इ॒त ऽज॑ति । ध॒त्य ॥ ६ ॥ धेङ्कट० भपि च तद् वाम् स्तुबते अश्विनौ अभवत् च्यवानाय प्रतीत्यम् प्रतिगमनम्, वृदय युवराम प्रतिगमनम् इविष दान | अपि भत्थ यस्मात् रूपम् जीर्णस्य इतोमुखम् ॥ ६ ॥ उ॒त स्य॑ मृ॒ज्यु॒म॑श्विना॒ सखा॑य॒ मध्ये॑ जहु॑दु॒रेवा॑सः समु॒द्रे । नि पदरांवा यो यु॒वाः ॥ ७ ॥ उ॒त । त्यम् । मृ॒ज्युग्ग् । अ॒स्ना॒ना॒ा 1 सखा॑य । मध्धे । जहु । दु॒ ऽएस । समु॒दे । नि । ईम् । पर्धेत् । अरावा । स । युगकं॑ ॥ ७ ॥ बेङ्कट० अपि च तम् भुज्युम् अश्विनी सखाय समुद्रमध्ये त्यत्तदन्त दुर्गमना । तम् एन पार प्रतिनि पर्षत् अरावा भरण गमन तद्वान् धरायेति अश्व गमनवान् रथो वा, य शुष्मरकाम ॥ ७ ॥ २२. खश मूको ३ युष्मम् नको. ६६ नास्ति मुको. न' हम ५ बाम मूको 1७७वस्य ९ सुपर १,१५०, ९ भाग्यम्, अभेोमुदि, इभोमु' भ ल लभ, ऋ-३७ 3. देवा वि' x ४ ममारयु वि छ, ममहत्वयु अयमस्मात मूको . मूको, १० नास्ति वि